@450 ##These verses are not to be found in these fragments. But there is another quotation in page 173 of the same:-## yathoktaM zatake | alAtacakranirmmANasvapnamAyAmbucandrakai: | dhUmikAnta:pratisRtkA marIcyabhrai: samo bhava: | ##In a note the editor, M. Louis de la Vallee Poussin, says that this is the 25th verse of the 13th chapter. This agrees with the last verse of the 13th chapter of our fragments. There is another quotation in page 199:-## yathoktamAryyadevena | yastavAtmA mamAnAtmA tenAtmA niyamAnna sa: | nanvanityeSu bhAveSu kalpanA nAma jAyate || ##The editor in a note says this is from Sataka X.3. This agrees with the 3rd verse of the 10th chapter in our fragments. Another quotation is in page 220 :-## yathoktamAryyadevapAdai: | yathA bIjasya dRSTo’nto nacAdistasya vidyate | tathA kAraNavaikalyAt janmano’pi na sambhava: || ##The editor says this is from Sataka VIII. 25. This is the last verse of the 8th chapter in our fragments. The fact that Catuhsatika is called sataka both by Candra kirti and M. Poussin led me to think that the sata sastras registered by Nanjio under the name of Arya- deva may perhaps be the same work as Catuhsatika. Acting under this impression I obtained from my friend Professor Takakusu of Tokio, a copy of the Sata Sastra with the commentary of Vasubandhu or Vasu. My young friend and pupil Dr. Kimora read the work for me and pronounced it to be a different work. He says it has 20 chapters of five Sutras each, making a total of a hundred sutras, but that ten chapters, being of no use to China, were not translated into their language. Dr. Kimora’s description of the work does not tally with that of Nanjio, who says that it has eight chapters only. There is another work entitled Satasuttra by Aryadeva registered by Nanjio. But it is only the Vaipulya version of the former. The following table will show the distribution of verses in the various chapters of the Catuhsatika and their number in each in the fragments published :- Chapter. Total number of verses in each chapter. Number of verses. Number of verses in the fragments. I. 25. 1 to 25. 19, 21, 22, 25 = 4. II. 25. 26 to 50. 32 to 37 = 6. III. 25. 51 to 75. 73 to 75 = 3. IV. 25. 76 to 100. 76, 77, 89 to 92, 98 to 100 = 9. V. 25. 101 to 125. 101 = 1. VI. 25. 126 to 150. 0 = 0. VII. 23. 151 to 173. 159. to 169 = 11. VIII. 24. 174 to 197. 175 to 186 192 to 197 = 18. IX. 25. 198 to 222. 198 to 204, 222 = 8. X. 25. 223 to 247. 223 to 226, 233 to 238 = 10. XI. 14. 248 to 261. 253 to 259 = 7. @451 Chapter. Total number of verses in each chapter. Number of verses. Number of verses in fragments. XII, 14. 262 to 275. 265 to 272 = 8. XIII. 25. 276 to 300. 288 to 300 = 13. XIV. 25. 301 to 325. 301 to 21 = 21. XV. 25. 326 to 350. 343 to 50. = 8. XVI. 25. 351 to 375. 351,352. = 2. =129. Manjunatha and thwanimmathappa, the joint Indian and Tibetan translators of the text of Catuhsatika, say that this work was composed in the Sinhalese country on the other side of the great sea. It also says that the country of the composition of the work is now, at the time of the translation, under the possession of the Mus- salmans. Nanjio says that Arya Deva was a native of South India (not Ceylon as in Eitel) and a disciple of Nagarjuna. There is a life of Arya Deva in five leaves transla- ted by Kumarajiva into Chinese between A.D. 401 and 409. Aryadeva is also called Nilanettra, on account of his having two spots, as large as the eyes, on the cheeks. It is also said by Nanjio that his real name was Candra Kirti. I think that the later writers confounded the author with the commentator. Chandra Kirti, the commentator, was an opponent of Candragomi, who lived between 630-940, viz., during Yuan Chauang’s stay in Eastern India. He quotes in his commentary on Madhyamakakarika from Tathagataguhyaka, one of the 9 dharma of the Nepalese and a work of the Tantrika Sahajia sect. His commentary was trans- lated into Tibetan by the Indian Pandit Bamse Ratna-vajra and Lama Thwanimma- Thappa. Like the text the commentary has no Chinese translation.## @452 ##MEMOIRS OF THE ASIATIC SOCIETY OF BENGAL VOL. III, No. 8. pp. 449-514. CATUHSATIKA BY ARYA DEVA. EDITED BY MAHAMAHOPADHYAYA HARAPRASAD SHASTRI, M.A. F.A.S.B., C.I.E. [DD] CALCUTTA: PRINTED AT THE BAPTIST MISSION PRESS, AND PUBLISHD BY THE ASIATIC SOCIETY , 1, PARK STREET 1914. price Rs. 2; or 2nd 10th 26-10-14 ##PREFACE.## The following fragments of Aryadeva’s Catuhsatika with their commentary by Candra Kirti are published from 23 old palm leaves written on in Newari character of the 11th century. I had great difficulty in arranging the leaves, as the old leaf- marks have been obliterated in all the leaves except one. That one leaf is marked 15. The last owner of the manuscript marked the other leaves from 16 to 38, leaf 29th belonging to a work on grammar. He has done his work so badly that his 36th leaf contains the colophon of the first chapter, while the 15th leaf, which has the original leaf-mark, contains that of the third chapter. It was after a careful com- parison with the Tibetan translation in collaboration with my esteemed friend Dr. Satisa Candra Vidyabhusana that I could put the leaves in their proper order. A comparison with the Tibetan translation revealed the fact that the original Catuhsatika contained three hundred and seventy-five verses in the Anustup metre, which with sixteen long colophons, would count to a copyist, 400 Slokas. Hence the name Catuhsatika. These three hundred and seventy-five verses are divided into sixteen chapters, the majority of which contain 25 verses each. In a few only the number of the verses is less than 25. From a comparison with the Tibetan translation the commentary appears to have been written by Candra Kirti. The commentary is written in beautiful prose, en- livened in the first 8 chapters with pretty stories and anecdotes taken both from life and literature; and in the last 8 chapters, with philosophical speculations both Buddhistic and Brahmanical. The only author quoted by name in these fragments of the commentary is Buddha palita, whom the commenator calls Acarya. Candra Kirti is well known by his commentary on the Madhyamaka Karikas of Nagarjuna, and also by his work entitled Madyamakavatara which is known in Tibetan version only. The author Aryadeva is said to have been a pupil of Nigarjuna, and as such, must. have flourished about the end of 2nd centrury A.D. One of his treatises in San- skrit entitled Caritra-visuddhi-prakarana was discovered by me in 1897 at Katmandu, and published in the Asiatic Society’s Journal for that year; and Catuhsatika is a discovery of another work in Sanskrit by Aryadeva. The work is often quoted under the name of Sataka in Candrakirti’s commentary on the Madhyamaka Karikas of Nagarjuna. For instance, in Bibl. Budh. Edition of the same work, p. 71, we read:-## yathoktaM zatake:- sarvva eva ghaTo dRSTo rUpe dRSTe hi jAyate | brUyAt kastattvavinnAma ghaTa: pratyakSa ityapi || etemaiva vicAreNa sugandhi madhuraM mRdu | pratiSedhayitavyAni sarvvAnyuttamabuddhinA || ##Ch. XIII. I. 2.## @453 ##Catuhsatika by Arya Deva. Edited by MAHAMAHOPADHYAYA HARAPRASAD SHASTRI, M.A., F.A.S.B., C.I.E.## catu:zatikA ##by## Aryyadeva | .....sahacAriNau || 19. yasya hi bhavato’nyasya vA iSTairyoga: priyastasya taireva viyoga: kathamapriya: | nanu yatraiva santAme yogastatraivAvazyambhAvI viyogo’pIti yogaviyogau cobhAvapi dRzyete sahacAriNau | tasmAdyogArthinA viyoga + + + [2] rAdhanaM kRtaM | zrIrmesyAditi tena varo labdho yathAsya gRhaM praviSTasya zrIrgRhaM praviSTA tadanu- lagnA ca kAlakarNI, sa zriyaM pRcchati sma, kaiSA, Aha kAlakarNIti | sa Aha | na punarsmayAsyArthe varo labdha: | sA prAha | yatrAhaM tatraiSA avazyamiti | evaM yatra saMyoga: + + + + + [3] khaM evaM sarvvasaMyogasukhaM viyogadu:khAnuSaktamevaM yasya vaD+izAmiSabhakSaNamiSTaM tasyAvazyaM vaD+iza- vedhoddharaNamapIti | atrAha, yadyapyante viyogo niyatastathApyAdau saMprayogamahatvAt nAsau gaNyata iti || atikrAntasya nAstyAdiranto nAgatasya vA kena te + + + + + [4] prayogaprabhAvita: | anAgatasyApyavidyAvata evAntAbhAve’sAvapi aprAptatvAt tadAtmaka: | tadatrA- navarAgrajAtisaMsAramahArNavapatitasya pratikSaNaM vinazvaratvAt | saMsAra + + + rthena ya: saMyoga: sa kSaNika: | tadevamatItAnAgatasaMgRhIto viprayo + + + + + [5] syAtisUkSmatvAt saMyogadarzane sati viyogadarzinA sadaiva saMvegavatA bhAvyaM | anyabhAryyApaharaNa- vivAdavat | kazcit puruSo dezAntaraM gatastasya proSitasya bhAryyA’nyena + + + + + + + masamIpa- sthena zrutaM zrutvA ca viTagRhaM gatvA tatkAlakRtena + + + + [6] tAtkAlikaviyogena tantraM zodhitaM | atrAha | yadyapi mahAn viyogastathApi RtusampadA- kSiptacittatvAt nAsau cintyata iti | ucyate zatruvat yAnti te kAlA niyamena kSaNAdaya: | sarvvathA tena te rAga: zatrubhUteSu teSu mA ||21. iha khalu yasmAt tava jIvitaM kSaNala + + + + @454 [7] mahAriSu teSu kAleSu bhavato rAgo mA bhavatviti | mitramukhenAvasthitAri(mi)parijJAtRvat tatparijJAnakuzalena bhavitavyamapramAdacAriNA | bRddhadAsIdu:khAnubandhanatat | yathA bRddhadAsyA: kSa + + + + paribhavadoSAcca svA + + + + [8] ziramabhilaSati | evamitareNe + | [nacAsya] kutazcit sukhamasti | tadevamenAM saMskAradharmmatA mabhita: sthitAmapi cAnucintayatA saMvignamAnasena yuktamanurUpamAcarituma | kiM puna: + + + + + [36 ka] @455 te | viprayogabhayAdgehAnna nirgacchami [durmmate] | [vivicya] nAma karttavyaM kuryyAddaNDena ko buddha: ||22. iha bandhujanaviprayoga: kaSTa iti tadbhayAt gehAnna nirgacchami durmmate | tadapi yadA tadA ca mRtyuvazAt niyama + + + [2] deyaM karaM kRtsnammahat du:khamanubhUya pazcAddadati grAmINA, nAnyathA, evamavazyatyaktavyaM bandhujanaM mRtyunA tyAjyaMte'buddhA nAtmanA tyajanti | acAha yadyavazyaM bandhuvargastyAjyastathApi sutamutpAdyaM [pUrNa] + + + dvAhe tasmAdgRhabhAramutsRjyeta vA tathatA] parisamAptaM kRtvA nirgami + + + + [3] va mayA vanaM gantavyaM kintu karttavyazeSaM kiJcidasti tatkRtvA yAsyAmIti tadetat yat kriyate. yadarthaM ca kriyate tadubhayaM kRtvApi yadi puna: parityAjyameva tena tarhi kRtena ko guNa ityakarttavyamevaitat | tasmAnna tadapekSayA kAlakSepo yukta iti | kRtyAkRtyavicAra + + + [4] ti tamAmraphalaM gRhItaM so’nyena pRSTa: kimanena kariSyasIti | sa Aha | prakSAlya parityakSyA- mIti | evaM yadi viSayA: parityAjyA: kiM tai: paryyanviSTai: yathAhi kazcit sArthiko gamana + + pASANaM nirghaSayitumArabdha: sa pRSTa: kiM karoSIti tadeva nidarzayati sma + + + + [5] jJeyAni | yadyapyarthato vanagamanaM pradhAnaM tathA pyAtmAtmIyasaMgavatosmAdbhayamutpadyata iti | ucyate | niyamAdvidyate yasya marttyo’hamiti bhAvanA | tasya saGgaparityAgAt mRtyorapi [bhayaM ku] ta: ||24. iha yasya kasyacit prAjJasyAgamAnusAreNa maraNadharmmAhamiti bhAvanA ni + + + [6] tAvadbhayaM nAsti | kuta eva vanagamanAt putraviyogAt vA bhayaM bhaviSyatIti | ato maraNAnu- smRtibhAvanAyAmeva yoga: karaNIya: | nirviSIkaraNAGgulIyakarabandhanavat | saviSAnnaparityAgavacca | yathAhi nirviSIkaraNAGgulIyakaM kare vadhyate | tathA vidvadbhi: klezA + + + + [7] gena ni:zreyamamiti | AcAryyAryyadevIye bodhisattvayogAcAre catu:zatake nityaviparyyAsaprahANopAya- sandarzanaM prathamaM prakaraNaM samAptam ||1|| uktastAvat prathamena prakaraNenAnityanityamiti viparyyAsasya prahANopAya: | + + + + + [8] sati zarIre adhyAtmasamutthAni caturuttarANi catvAri vyAdhizatAnyutpadyante dhAtuvaiSamya nimittAni vAhyajAni ca loSTadaNDazatruzItoSNadaMzamazakazarIsRpAdisaMsparzanimittAni | tasmAdaneka du:khodayahetu + + + + + [36] @456 tathA du:khasya pAtraM bhavati | api vA sukhena bhAvayitumazakyatvAt tadviparIta + + + + + + gamyate tathAhi || zarIraM sucireNApi sukhasya svaM na jAyate | pareNAbhibhavo nAma, svabhAvasya na yujyate ||32. sucireNApi kAlena testai: sukhopabhoganimittai rviSayairUpacaryyamANamapi sukhasya svaM zarIraM na jAyate du:khasvabhAvatvAt | yathA nAma kaThinasvabhAvAnAM trapusIsarajatasuvarNAdInAM yadyapyagnisaMyogAddravatvaM bhavati | tathApi teSAM dravatvaM svaM naiva bhavati, kaThinasvabhA[2]vattvAt | tathA zarIrasya du:khasvabhAvatvAt | anAtmIyena sukhena sucireNApi na zakyamAtmIyatvaM karttumiti du:khameva zarIram || kokilapotavat, yathA kokilapota: kAkena sambarddhita: kokilasyaiva bhavati na kAkasyevaM na sukhasya zarIraM | bhavati cAtra | du:khAtmakaM zarIraM, sukhasya kiM svIkaroSi mohAndha | nahi jAtu kRSNalohaM sucirAdapi hematAM yAtIti || syAdetat, sadapi du:khaM nAsaMviditamanarthAyatanam | tathAhyeke jAtyA prabhRtyAmaraNA[3]ntA ekAnta- sukhino dRzyante | agrasattvAzca mahati pade nivezitAsyAstadvyAsaGgAnna sambedayante | tatkathaM du:khAtmakaM zarIramiti | ucyate || agryANAM mAnasaM du:khamitareSAM zarIrajam | du:khadvayena lokoyamahanyahani hanyate ||33. dvibidhaM khalu du:khaM zArIraM mAnasaJca | tatra ya ete sarvvasukhopakaraNasampannA: ayyA: agra- kulInA mahAbhogAsteSAM sthUlecchAnAM mahata: padasyAbhIpsitasya durApatvAt IrSyAbAhuleyneSTalo [4] bhajaM mAnasaM du:khamanapAyi teSAM | ye punareva nIcakulInA azana-zayana-zaraNa-vasanaviprahINA adhamattvAtte zArIreNa du:khena hatA eveti kuta: kasyacit sukhAvakAza ityevam sarvva evAyaM loko du:khadvayenAha- nyahani hanyate | tasmAdatra na kazcit svabhAvena sukhI vidyate | adhikRtahastyAropitadarzanamanyupari- toSaNavat || kenacidrAjJA hastini durddAnte kazcidAropito vAhayeti | tena ca sa hastI samyak preri[5]tastato rAjJA parituSTena sammAnita: | tasya puruSasya sammAnaM dRSTvA hastyadhikRta: puruSa: du:khI sambRtta: | tato’sya bhayAdaurmmanasyamutpannam | dvitIyazca hInapuruSastena rAjJA tasmin hastinyAropito vAhayeti | tena na zakita: | sa rAjJA zArIreNa du:khena yojita: | adhikRtasya ca paritoSa utpanna: | tatraikasya mAnasaM du:khamabhUt dvitIyasya zarIraM | tadvat mahatAmavamAnAnmAnasaM du:khamutpadyate hInAnA[6]ntu tAD+anAcchArIram | bhavati cAtra | du:khadvayena lokaM vihanyamAnaM svabhAvadu:khArttaM dRSTvA kastaM vrUyAt sukhIti karuNAtmaka: puruSa iti | atrAha | yadyapi du:khadvayaM vidyate | tathApi tanmahatA sukhenAbhibhUtaM na jJAyate iti | ucyate | kuta: sukhasya mahattvaM du:khavidheyasya kalpanAkhyasyApi dharmmasya pratibaddhavRttitvAt | tathAhi || @457 kalpanAyA: sukhaM vazyaM vazyAddu:khasya kalpanA | atosti kiJcit sarvvatra na du:khAdva[7]lavattaram ||34. yadA khalvayaM puruSa evaM kalpayate dAtAhamIzvarohamiSTAnindriyArthAnupabhuJje’hamiti | tadAsyaivaM parikalpayato mAnasaM sukhamutpadyate | sukhasamarpiNAmapi paratastadapAyamAzaGkamAnAnAM bhogavicchitti- kalpanayA punastanmAnasaM du:khaM nivarttata ityevaM sukhasyotpAdanirodhayo: kalpanAvidheyatvAt kalpanAyA: sukhaM vazyaM bhavati | du:khantu naivam | nahyasti kAcit kalpanA yA du:khasyopaghAtAsAmarthya[8]muparundhyA- dityata: sukhavanna du:khaM kalpanAvazyam || yattu khalvidaM dRSTaviSayasaMbhogasukhaM yA ca sukhodayAnukUlA kalpanA, tadbhayamapi du:khamupajAtamupahanti | tathAhIndriyArthamupabhuJjAnopyayamanyatamena du:khenAbhibhUta: saha kalpnayA tatsarvvaM sukhamapahAya du:khameva pratisambinte na sukhaM || tadevaM sukhakalpanAyA du:khavidheyatvAt du:khameva balavattaraM na sukham | sapatnIputramatkAradu:khitAvat | sapa[32 ka]tnIdvayasyaikA mRtaputrA dvitIyA saputrA | tatra yA mRtaputrA sA taM sapatnIputraM satkriyamANaM dRSTvAtIva zocati sma | mA pRSTA kasmAt mRtamabhISTaM zocamIti | mA prAha nAhaM taM zocAmi api tu etamahaM sapatnIputrI jIvatIti | sA pareNa samayena sapatnIputre glAne grAmAntaraM gatA | katipayairahobhistaM grAmaM upazliSTA: mRtakazca tasmAt nihriyate | tathaivaM kalpitam | sa eva sapatnIputro mRta iti | evaJcAsyA: parikalpyAtIva saumanasyaM jAtam | vRzcikena cA[2]GgAvayave daSTA | tadasyA: kalpanAvazena saumanasyaM jAtaM viSadu:khenAbhibhUtam | ato na du:khAdvalavattaraM kiJcit kvacidasti | Aha cAtra | viparyyAsAdyato jAtam sukhaM tasmAt sudurlabham | du:khanta bhUtaniryyAtantasmAttadvalavattaram || atrAha | yadyapi sukhaM durllabham tathApi zarIrasyApID+AkaratvAt tadAtmIyam vahvapi du:khaM pID+AkarAvAt parameva bhavati iti | ucyate | kAlo yathA yathA yAti du:khavRddhistathA tathA | tasmAt kaDevarasyAsya paravaddR[3]zyate sukhaM ||35. yasya khalu zarIrakAlo yathA yathA varddhate vAla-kaumAra-yauvana-sthAvireSu tathA tathA du:khasyA- tivRddhirdRSTA na sukhasya | yasmAccaivam vivarddhamAnasya zarIrasya pRSThata: pRSThata: sukhamapasarpati, tasmAdasya zarIrasya du:khamevAtmIyaM dRzyate sukhantu parabhUtamiti | dIrghAdhvagavat | yathA dIrghAdhvagasya dine dine tIvrataraM zramadu:khaM pathyadanaparikSayadu:khaM ca bhavati evaM sarvvakAlaM pRthakjanA yathA[4]yathA ciraM jIvanti tathA tathA jarAdu:khamanuprApnuvanti maraNasya cAbhyAsIbhavanti | Aha cAtra | snehAdivAsya du:khaM purata: purata: prayAti yannityam | tyajati ca sukhaM zarIraM paravat tasmAtparaM bhavati || atrAha | yadyapyasya zarIrasya du:khaM svabhAva: tathApi sukhahetupratIkAro yasmAdvidyate tasmAnnAtma- zarIrAdudvega: kAryya iti || ucyate | @458 vyAdhayo’nye ca dRzyante yAvanto du:khahetava: | [5] tAvanto na tu dRzyante narANAM sukhahetava: ||36. iha zarIrasya du:khahetavo yAvanto dRzyante, adhyAtmasamutthitA dhAtuvaiSamyahetukA vyAdhaya: anye ca vAhyA: zItAdinimittA aniSTasaMsparzA: | tAvantodhyAtmavAhyahetukA: sukhahetavo asya zarIrasya naiva dRzyante | yasya cAlpA: sukhahetavo’neke ca du:khahetava: zarIrasya tasmAt sukhahetusadbhAvAt du:khAnnodvega: karaNIya[6] iti | tanna | rAjaduhitR-svayaMvaraprArthanAvat | vaizravaNaduhitRharaNamAndhAtRvat ca | ye rAjaduhitaraM svayaMvarAM prArthayante te du:khena saMyujyante | ekasyaiva hi sA sukhahetu rbhavati na sarvveSAm | vahavazca prArthayante na cAsAdayanti tato du:khino bhavanti | tathA sattvAnAM vahavo du:khahetavo’lpAstu sukhahetava: | tathA vaizravaNa- duhitRharaNe mAndhAtRvat anekadu:khahetavo bhavantyubhayo[7]rvalavattvAt na tu tathA sukhahetava: | Aha cAtra || sukhamudavindupratimaM du:khantu samudravArisaGkAzam | kAye matvA vidvAMstatra sukhaM manyate nu katham || atrAha | yadi sukhaM nAma na syAt nAsya vRddhirdRzyeta | yasmAcca sukhasya dRzyate vRddhistasmAt sukhamastIti | ucyate | sukhasya varddhamAnasya yathA dRSTo viparyyaya: | du:khasya varddhamAnasya tathA nAsti viparyyaya: ||37. sukhasya hi yathA yathA vRddhirbhavati | tathA tathA tasya varddha[8]mAnasya viparyyayo dRSTa: | yadi ca svabhAvena sukhaM syAt na ta + + + + + + + STha: syAt sukhasya tu varddhamAnasya tathA viparyyayo’sti na du:khasya | tathAhi || sukhamabhivarddhamAnaM kAlaprakarSeNAvagItaM alparasamAjAyate | du:khaM punarabhivarddhamAna- madhika[ta]ramantApakarkazaM sutarAM zarIraM cetazcopahanti | tadevaM vRddhau viparyyayAbhAvAt du:khasvabhAvaM zarIraM na sukha[M] svabhAvato’sti | mAndhAtRpatanava[t] [32] @459 {1 [##Leaf 15 of the MS.##]}kasyacidrAjJo naimittikenAveditaM varSaM patiSyati yastenAmbhasA kRtyaM kariSyati sa unmAdaM gamiSya- tIti | atha rAjJA svArthaM kUpazchAditastacca varSaM patitaM tatsa(sva ?)janastenAmbhasA kRtyaM kRtvonmatto’pi sanneka- prakRtitvAt AtmAnamevaM svasthaM manyate rAjAnamunmattaM | tato rAjJA tadarthamupalabhya tadevAmbha upayuktaM mA mAmunmatta iti parikalpyAvahaseyurvinAzayeyurvvA iti | evaM yadyeka eva mUcI syAt sa kuSThIva varjyeta yadA tu sarvva eva mUtriNastadA kutrai[2]SAmazucisaMjJA bhaviSyati | kvacicca deze sarvvo jano galagaNDAbhibhUta: parama- virUpa: tatra cAnyo darzanIyo gata: sa tai: parivarjyate paramavirUpo’Ggavikala iti | Aha cAtra | yadi nirddoSa: syAlloka: sarvvo’pi tatra rajyeta | doSastu vidyate yasmAttasmAt santastamujjhanti || atrAha yo nAma yuvA bhUtvA sarvvopakaraNasampannaM yuvatijanaM tuSTyA nopabhuMkte sa jIvaloke parama- vaJcito bhavati | tathA hi surabhigandhAmoda[3]samvAsAdasya tadazaucamapanudyate | tatra zuciM sevamAnA- nAmadoSa iti | ucyate | pratinAsikayA tuSTi: syAddhInAGgasya kasyacit | rAgo’zucipratIkAre puSpAdAviSyate tathA ||73. yathA kazcidapanItanAsiko vahan kRtrimAM nAsikAM sakalAGgamAtmAnaM manyate tuSTiJca gacchati | sa hi bAlajAtIyatayA yayaiva svakAyapratinasikayA lajjitavyaM tayaiva tuSTiM janayati | tathai[4]va kAmeSu prakRtyA lolajAtIyasya bAlajanasya mohAdazucipratIkAreSu surabhikusumagandhAlaGkArAdiSvazarIrasvabhAveSva- pyata: sarAgo bhavati | pratividhAnena zucimAtmAnaM paraJca manyate | na hi kusumAdaya: samudvahanto’pi sthAyinaM gandhAtizayamalamenaM lazunamiva vAsayitum | ghRtaliptaviD+AlanAsikAsvAdanavat | suvarNanAmikA- darzanatuSTivacca | yathA viD+Alasya ghRtena nAsikAM mra[5]kSayitvA rUkSmAnnapiNDI dIyate, sa tAM snehayuktAmmanyate | yathA ca nAsikAviyukta: pratinAsikAM sovarNIM kArayitvA tAM dRSTvA tuSTimutpAdayati | evaM puSpAdibhirazuci- pratIkAraM kRtvA kAye rAgamutpAdayanti | Aha cAtra | vraNo’yamasya kAyasya gandhamAlyAMzukAdiSu | vraNalepanabhUteSu mohAt saMrajyate jana: || atrAha [6] asti rAgasya kAraNaM puSpAdayo, yadi ca na syAt kAraNaM, na tai: kAyeSu jano rajyeteti | ucyate | zuci nAma na tadyuktaM vairAgyaM yatra jAyate | na ca so’sti kvacidbhAvo niyamAdrAgakAraNam ||74. svabhAvena khalu zuci nAma vastu na kiJcidasti | tatra tAvad yadanupahatadarzanA: prakSaritAmedhya vIjadarzanaM kAyamIkSamANA virajyante | tasmAttadvairAgyakAraNatvAt purISapuJjavat zarIraM zucitvenAnupapannaM @460 puSpAdayopi mi[7]yamAdrAgakAraNatvenAnupapannAstatrApi vairAgyasya madbhAvAt | tathAhi kAmavairAgyalAbhinAM teSvapi vairAgyamupajAyate | api khalu svabhAvena na hi kiJcinnAmAsti yanniyamena rAgakAraNaM syAt, tathAhi puSpAdInAmapi zucisaMjJitAnAM paryyuSitAnAmanyathAbhAvAt prAtikUlyamutpadyate | yadi teSAM svabhAvena zucitvaM syAt nAnyathAbhAva: syAt | tasmAnna teSu svabhAvena zucitvamasti | yadi ca niyamAt puSpAdayo bhA[8]vA rAgasya kAraNaM syustatra sarvve’pi sarvvadApi rAgaM janayeyurna caitadevamiti | na puSpA- dayo rAgasya kAraNaM yujyante | ekasyeSTAniSTaduhitRdarzanavat | kazcid vaNigabhijAtAyAM duhitari pravAsaM gata: sa kAlAntareNAgata: | sA cAsya duhitA prAptayauvanA tasyAdhiSThAnasya vahirudyAne kanyAbhi: saha krID+ati sma | tasya tAM dRSTvA tIvro rAga utpanno yadA tu zrutaM duhitA tavaiSeti tadA virakta: [15 ka] evaM na sa kazcidbhAvosti yo niyamena rAgAya bhavati | yatra ca vairAgyamutpadyate tadazucirava- gantavyam | Aha cAtra tatraiva rajyate yasmAt tatraiva ca virajyati | tasmAnniyamata: siddhaM na rAgasyAsti kAraNam | tadevamazuci zarIraM yathA du:khamanityaM ca tadvihitaM pUrvvaM pratipAdayiSyati anAtmatvaM, ta ete catvAro viparyyAsA: idaM na cintyate kimete catvAro viparyyAsA: ekasmin padArthe sambhavantyAhosvit neti | ucyate | anityamazubhaM du:khama[2]nAtmeti catuSTayam | ekasminneva sarvvANi sambhavanti samAsata: ||75. yat khalu saMskRtaM pratItyasamutpannaM tadanityaM kSaNikatvAt | yaccAnityaM tadazubhamudvegakaratvAt | yaccAzubhaM taddu:khaM pID+AkaratvAt | du:khaJca yattadanAtmakamasvatantratvAt tadevamekasminneva svabhAve samAsata: catvAro viparyyAmA: sambhavanti | na caitat saMvidyamAnamapi vAlerviparyyastai: paricchidyate | parikalpyate tu tadviparItatvaM bhAvAnAm | tadarha[3]ti prAjJa: yathAsthitamanityatvAdikaM bhAvAnAmadhItya nai:svAbhAvyAdhigame ceta: samutsAhayitum | pizAcIsvabhAvadarzanabhItavat | kasyacit pizAcI patnIrUpeNa vyavasthitA sa tAM patnIvadupacarati | yadA tu tena tasyA: du:khotpAdanena vIbhatsatayA avidheyatayA anAtyantikatvena svabhAvo dRSTastadA bhIto naiSA mama patnI pizAcyeSeti | tadA tasyAM virajyati | evaM saMskRtasvabhAvavadarzanA virajyanti [4] prAjJA: | AhacAtra | yat saMskRtaM na tannityaM yadanityaM na tacchubham | na sukhaM tat yadazubhaM yaddu:khaM tadanAtmakam || catvAro viparyyAsA ekasminneva saMskRte saMbhavanti yatastasmAt sarvve klezA avastukA iti azucicintAnAma tRtIyaM prakaraNam | @461 atrAha | uktastrayANAM viparyyAsANAM prahANopAya: | caturthasya viparyyAsasyedAnImucyatAM prahANopAya iti | ucyate | ahaM mameti [5] vA darpa: sata: kasya bhavedbhave | yasmAt sarvve’pi sAmAnyA viSayA: sarvvadehinAm ||76. ahaMkAramamakArau khalvapi rAjanyAdhikyena varttete iti | tayo: pratiSedhena bhUyasA rAjaivAnuzAmyate | tatrAhaGkAra Atmana utkarSavizeSaparikalpanAdupajAyate ahaM prabhuriti | mamakArastu svIkRtArthavazitva- kalpanAyAmupajAyate | mameme viSayA iti | darpo dRptatA [6] garvvo mada ityartha: | bhava: saMsAra: karmmakleza- parAyattasya janmamaraNaparamparayA gatipaJcakaparyyaTanaM | tatra varttamAnasya kasya nAma viduSo ‘haMkAramamakArAbhyAM darpa utpadyate | yadi hi kasyacit kvacit asAdhAraNamIzatvaM syAt tadA yujyetAsya tadAlambano darpo’hamevaiSAM viSayANAM svAmI mamaiva caite viSayA iti vazitvadarzanAt | na caitat saMsAraparyyApannasya vAlasya sambha[7] vati | tathAhi sarvvasatvasAdhAraNakarmmanirjjAtA: sarvve rUpAdayo viSayA: tadeSu sarvvasatvasAdhAraNaparibhogeSu sAdhAraNa-taru-SaNDa-muNDapAdiSviva na yukto’haMkAramamakAraparigrahAddarpa: | rAjanaTavat | yathA rAjanaTo muhUrttena naTo muhUrttena rAjA muhUrttenAmAtyo muhUrttena brAhmaNo gRhapatirdAsazca bhavati | tathA rAjA- navasthita: | paJcagatiraGganATanAt | bhavati cAtra | aizvaryyabhogasampadvA ya[8]smAt puNyena labhyate | tasmAt karmmAtmake loke na darpo yujyate sata: || atrAha | yasmAt sarvvArambho rAjanyadhikRta: tasmAdadhikAranimittastasya darpo yujyate iti | ucyate | gaNadAsasya te darpa: SaD+bhAgena bhRtasya ka: | jAyate’dhikRte kAryyamAyattaM yatra tatra vA || 77. samudbhUtAdattAdAne’pi prAthamakalpike loke kSetraparirakSArthaM pratibala: puruSo mahAjanena dhAnya- SaD+bhAgavetanena bhRta: | kathannA [15] @462 {[##1 Leaf 16 of the MS.##]}ntraM tadAgninA sarvvasthAnAni dagdhAni | tatra bahUni prANisahasrANi ghAtitAni tasya tena rAjJAnumoditam | tadevaM yatra mauDhyaM tatra dayA na vidyate | yatra dayA nAsti tatra kuta: puNyAvApti: | rAjJAM caiva sarvvamasti | ata eSAM gopAyatAmapi dharmmo na saMbhavati | Aha ca | ahiMsA mUlaM dharmmasya yasmAdAhU: kRpAtmakA: | tasmAnna vidyate dharmmo nirddaye tu narAdhipe | atrAha | RSipraNItena hyatra dharmmeNa hiMsAM kurvvato’pi rAjJo nAstyadharmma iti | ucya[2]te | RSINAM ceSTitaM sarvvaM kurvvIta na vicakSaNa: | hInamadhyaviziSTatvaM yasmAtteSvapi vidyate | 89. RSINAmiha kAyavAGmanasAM viceSTitaM sarvvameva paNDitena na karttavyam | yasmAt RSiSvapi hInamadhyaviziSTatvaM vidyate | tatra yasya zAstre hiMsA kAraNavazAt dharmmo bhavati sa hIna: | yasya syAnna syAt iti saMzaya: sa madhya: | yasya tvadharmsya eva hiMseti sa viziSTa: | tasmAt sarvveSAM RSINAM zAstramapramANam | tatra yadiSTamRSipraNItena hye[3]va dharmmeNa hiMsAM kurvvato’pi rAjJo nAstyadharmma iti tanna | vizvAmitravaziSTha- jAmadagnyavat | vizvAmitravaziSThajAmadagnyAnAM cauryyAbhakSyabhakSaNAgamyagamanaprANAtipAtazravaNAt, tatra vizvA- mitrasya cauryyamabhakSyabhakSaNaM ca zrUyate zvapacebhya: kila zvamAMsamapajihIrSuNoktam | na te zakyaM tattuM jIvatA karmma pApaM prAyazcittaM hyetadasmadvizeSAt | mRtazcAhaM tarttuM pApametanna zakta: tasmAhyetat bhakSayiSye zvamAMsaM || [4] vaziSTho’kSamAlAyAM caNDAlyA[M] akSipratipanna: zrUyate | tata: kila putrA AjAtA iti | jAma- dagnyenApi vatsApaharaNakopAt kArttavIryyasyArjjunasya vAhusahasraM pAtitaM, evaM hyAha | dAntasya kSamiNo’pi durjjanajanai staistairvylIkavraNai: sAmarSaM kriyate balAdapi munervyutkrAntadhairyyaM mana: | gorvatsApanayena dohasamaye hambhAravaistatkRtaM yadrAmasya sunirmmalasya parazordhArAM praviSTA nRpA: || [5] tathA tenaiva mAtrA saMcoditena tri:saptakRtva: pRthivI ni:kSatriyA kRtA | evaM ca kila tasya matroktam | RjunA mRdunA tapasvinA zatazo mAnyatamena cAhave | na jagasya vinAzakAraNaM na parairekamapi vyapekSitam || apakAramayena karmmaNA na narastuSTimupaiti zaktimAn | adhikAM kuru vIra yAtanAM dviSatAM mUlamazeSamuddhara || iti || @463 tatastasya dhanurninAdazabda: zrUyate | prAkArazRGgANyativartta[6]mAno gRhANi bhindanniva pArthivANAm | sa jAmadagnyasya dhanurninAdo jagrAha kezeSviva kArttavIryyam || Aha cAtra, na tat pramANaM karttavyaM zAstramAtmArthapaNDitai: | yasyArthaM puruSA: kRtvA brajeyurdurgatiM dhruvam || zAstrArthaM hi pramANIkRtya sphItAM vasumatIM samyak paripAlitavanto yasmAt purAtanA rAjAna- stammAdapi zAstraM pramANam | ucyate | putravat pAlito loka: purata: pArthivai: [7] zubhai: | mRgAraNyIkRta: so’dya kalidharmmasamAzritai: || 90. kaliyugAtpUrvvotpannai: pArthivaizcakavarttyAdibhi: zubhairyuktaparIkSakai: dharmmAnukUlaM zAstraM pramANI- kRtyAdharmmAnukUlaM parivarjjya dazakuzalakarmmapratiSThitai: priyaikaputrakavat jagatpremAnugatai: pAlito loka: | sAmprataM tu kaliyugotpannai: pArthivai: svacittadaurAtmyaparAyattairarthamAtratRSNAparairadharmmAnukUlaM zAstraM pramANIkRtya dharmmAnukUlamutsRjya ta[8]thAyaM loko ni:karuNairUdvAmito yathA mRgAraNyIkRta ityato’pi nAdharmmayuktaM zAstraM pramANamiti | aparisaMjAtekSumlecchapID+anavat | yo hi dasyurmohAdaparisaMjAtabhikSuM pIDayati so’narthameva karoti nArthaM, tadvat rAjA cet pAlanIyAn na pAlayati, na tasyaihikArtho na pAratrika: | apuNyakaraNAt | Aha ca | svarASTrapararASTreSu na vibhAgakRto’tra yat | prajA bhavanti sukhina: tacchAstraM saMskRtaM budhai[16 ka]: || atrAha | rAjJa: khalviha zatrUMzchidreSu praharato nAstyadharmma: zAstradRSTitvAditi | ucyate | chidraprahAriNa: pApaM yadi rAjJo na vidyate | anyeSAmapi caurANAM tat prAgeva na vidyate | 91. yadi khalu zatrUnanyAn vA chidreSu praharato rAjJa: pApaM na vidyate | nanu rAjataskarAdanyeSAmapi caurANAM dhanArakSakANAM kiMcit chidraM prApya paradhanamapaharatAM chidraprahAritvAt prathamaM pApena na bhavitavyam | chidraprahAritvena teSAM jyeSThabhUtatvAt | pazcAd rAjJo [3] na caitadevamiSTamityato yadiSTaM rAjJa: chidreSu praharata: pApaM nAstIti tanna | ajitasenarAjaputravat | kenacit kila rAjJA amAtya: prokto yadA me maraNaM bhavati tadA asudbhrAtaramajitasenaM rAjakumAramabhiSekSyasIti | tatastenAmAtyena tasmin rAjani mRte chidraprahAriNA sa rAjakumAro ghAtita: | AtmanA ca tadrAjyaM avaSTabdhaM | tasyAtIvAkIrtti rloke pratiSThitA pApAcAra iti | paraca cApuNyam | tadvat rAjJAM chidraprahA[3]riNAM kathamakIrtti: pApaJca na bhaviSya- tIti | Aha cAtra | @464 yat kRSNaM karmma kRtaM na tasya saMjAyate phalaM zuklam | nahi pUtivRkSabIjAccampakavIjAGguro bhavati || atrAha | rAjJo raNamukhe zatrUn jitvA mahAn paritoSo bhavati svazauryyavikramArjjitAM ca dhana- sampadamanupazyata: | athAsya raNe mRtyurbhavati, tadA dhruvamasyAtmana: parityAgAt svargagAmitvamiti | ucyate | sarvvasvasya parityAgo ma[4]dyAdiSu na pUjita: | Atmanopi parityAga: kiM manye pUjito raNe || 92. iha dyUtamadyavezyAGganAsu viSadaM sarvvasvamapi parityajanta: puNyabhAjo na bhavanti | vyasanAnupadatvAt tattyAgasya na sajjanamanAMsi ArAdhayanni | evaM AtmabhAvaparityAgo raNe na pUjyate | tasyApuNyAya- tanatvAt | kathaM hi nAma yuddhe sasaMrambhamabhivAdhata: kRpAviparyyAsAt parasminniSThurAzayasya vinipAtanAya parazirasi vini[5]viSTadRSTe: samudyatAyudhasya pareNa vinipAtitasya svargagamanaM sambhAvayituM yujyate | tatra yadiSTaM raNamukhe dhruvaM mRtasya svargagamanamiti tanna | AbhIrIzvazurazarIradAnavat | kAcidAbhIrI bharttari proSite zvazuramatIvAvamanyate sma | atha ma vRddhAbhIra: tasminnAgate putre tamarthamAveditavAn | evaM cAha, yadi te patnI punarapyasmAsvavamAnaM kariSyati na te gRhe vatsyAmIti | ma ca na strIbhIru: pi[6]- tRbhaktazcAta: tAM paribhASyAha | sa[#] cet tvaM pitaramavamanyase, na te mama gRhe vAsosti | du:karamapyasya kuru durddeyaJcAsmai prayaccheti, tathA tathaiva pratijJAtam | atha mA puna: proSite bharttari cakitacakitA pareNAdareNa zvazurasya zuzrUSAM cakAra | snAnAnulepanamAlyadAnAnnabhojanapAnAdinA praNItena divasa- mupasthAya rAtrAvuSNodakenAsya pAdau dhAvayitvA tailena mrakSayitvA vastrANyava[7]mucya nirvvasanA duSTayogA- hitena krameNa zayanamAroDhumArabdhA | vRddhAbhIra Aha | pApe kimidamArabdhamiti | AbhIryyAha | bharttrAhamuktA duSkaramapi tvayAsya kAryyaM | durddeyamapi deyamiti na cAsmAdduSkarataramasti durddeyAcca durddeya- miti | vRddhAbhIro’bravIt | eSa upAyo hIto nirgamanAya tuSTA bhava | na punariha gRhe sthAsyAmIti uktvA nirgata: | sa cAsya putra Agata: | pitaramapazyan patnIM pRcchati | sAvocat | svAmin na mama ki[8]Jcit parihINaM pareNAdareNa sa mayA Rtusukhena snAnAnulepanabhojanAdinopacarita iti sarvvaM nivedayati | tatastena svAminA nirbhartsya gRhAnni:kAmitA | pitA ca prasAdya svabhavanaM pravezita: | yathAsyA AbhIryyA duSTabhAvAyA: zarIrapradAnaM na pUjitam | evaM rAjJAM duSTacetasAM raNe jIvitaparityAgo na pUjita: | loke ca duSTatvAt madyAdiSu sarvvasvaparityAgo na pUjita iti | Aha ca | raNe mRtasya gamanaM merUpR [16] @465 {1[##Leaf 17 of the MS.##]}rmmaNA | vipropi karmmaNA zUdra: kena manye na jAyate | 98. yadi hi idAnIM akSatriyo’pi kSatriyakarmma kurvvan kSatriyo bhavati | zUdro’pi hi nAma brAhmaNa- karmma kurvvan brAhmaNo bhaviSyati pratigRhNannadhIyAnazca; tathApyanyopyanyadIya karmma mamAcaran sa eva syAt | tatra yadiSTaM karmmaNA kSatriyo bhaviSyatIti | tanna | naupAragamanavat | yathA nau: pAraM gacchatyAgacchati | tatra nadyA: ubhayakUlasthitau vruvAte nau: pAraM gatA nau: pAraMgateti | na ca kiM[2]cit siddhaM pAramasti | sa evAsiddha: brAhmaNa: kSatriyo vA | yadi zUdra: karmmaNA kSatriyo bhavatyevaM vipro’pi karmmaNA zUdro bhaviSyati | Aha ca | sadya: patati mAMsena lAkSayA lavaNena ca | tryaheNa zUdro bhavati yo vipra: kSIravikrayI || ityAdi | Aha cAtra | karmmaNA yadi varNA: syurjAtistatra na kAraNam | na ca dvAbhyAM bhavantyete jAti: prAgdUSitA yata: || atrAha | rAjyaizvaryyeNa hi mahatA mahato janasya za[3]knotyaizvaryyasaMvibhAgaM karttuM kAlena yata: tasmAt mahataizvaryyameSTavyaM rAjJeti ucyate | pApasyaizvaryyavadrAjan saMvibhAgo na vidyate | vidvAnnAma parasyArthe ka: kuryyAdAyatIvadhaM || 99. satyaM rAjJA mahadaizvaryyaM mahatA kAlenopArjjitaM ; zakyaM mahAjanasya sambibhaktuM tattu na vinA mahAjana- pID+ayA zakyaM niSpAdayituM avazyaM ca mahAjanapID+ayA mahatA pApena bhavitavyaM, yathA[4]caizvaryyaM saMvibhajyate naivaM tannimittamavadyamupacitaM sambibhaktuM pAryyate kevalamekAkinaiva taddu:khamanubhavitavyam | tatko’yamapaNDita: parasmai alpopakArArthaM sambibhakSyAmIti analpAnarthapradAnadakSamasAdhAraNamavadyamupacinvannAyatyA vadhamAtmana: kuryyAttadidaM hriya: sthAnaM na madasya | mahiSopaghAtavat | zUnikadArakavacca | yathA mahiSa: sva[5]parArthaM ekena hanyate bahubhi: paribhujyate | ghAtakasyaiva pApam | tathA rAjA rAjyaheto: pApaM karmma karoti, bahavazca paribhuMjate | tathAca zUnikadArako’dharmmabhayAnna mArayati | sa ca svajanenocyate mAraya tvaM yastatrAdharmmo bhaviSyati sa sarvveSAmasmAkaM samatayA bhaviSyatIti | tenopAyenoktaM mahatI me zirabhi vedanA tAM bhAjayatheti | ta Ucurnna zakyata iti | sa prAha | tat kathamapAyavedanA[6]samatayA bhaviSyatIti | Aha cAtra | anityamiha loke yat paratra ca sukhAvaham | tat karttavyaM manuSyeNa paratra sukhamicchatA || @466 atrAha | rAjJa: khalviha mahatyaizvaryye avazyameva mahatA mAnena bhavitavyamiti ucyate | dRSTva samAn viziSTAMzca parAM^zchaktisamanvitAn | aizvaryyajanito mAna: satAM hRdi na tiSThati || 100. parata utkarSamAtmana: pazyato mAna: syAt | sa cAnavasthita: parApekSa eveti na vidvAMso [7] manyante | tasmAdapahAya mAnaM jagate hitamAdhitsunA gurava iva svAmina iva pare nAvamantavyA: | tadevaM kurvvANA: syureva te bhAjanaM sampadAM, jagadArAdhanapravRttatvAt vAsulapatnIvat | vAsulabrAhmaNasya patnI kathayati sma na matsadRzI strI kAcit strIrUpeNa pRthivyAM saMvidyate na ca tvaM mAmanurUpeNa vastrAlaGkAreNArccayasIti | sA tenopAyena rUdranAmno rAjJo’nta:puraM pravezitA | tasyAstatra paricArikAM dRSTvA rUpamado na[8]STa: zrImeva rAjapatnIm | tathA rAjJA’tmana: mamAn viziSTAMzca dRSTvA madaM cAhaGkAraJca yuktaM tyaktum | Aha cAtra | dIne rAjani tAvat mAno rAjJo na yujyate karttum | tulye zreSThe ca nRpe kuto’vakAzosti mAnasya || ahaGkAraviparyyAsaprahANopAyannAma caturthaM prakaraNam | atrAha kuta: punarime zubhASitaratnAzayA yathAsthitalaukikArthatatvapratipAdakA vairAgyahetavo labhyante | ucyate, buddhebhyo [17 ka] bhagavadbhya: | kIdRzA: khalu buddhA bhagavanta: mahAkaruNAvezAt sarvvathAnindyAcintyA- zeSajagadarthasampAdanaparA: | tathAhi | na ceSTA kila buddhAnAM asti kAcidakAraNA | ni:zvAso’pi hitAyaiva prANinAM saMpravarttate ||101. buddhA bhagavanta: sarvvajagadanugrahAzayakSiptakarmmanirmmitatvAt “yathApratyayaM phalamiti” jagaddhitAdhAno- dayadakSAbhi: samIhAbhi: sakalaM jagadanugRhNanti | nahi sAsti kAcit kAyaparispandalakSaNA ceSTA yA sattvopakArAnupayoginI[2]ti, AstAM jJAnapUrvvikA tAvacceSTA yo’pyayaM prerakacetanAvizeSAkSepanirapekSa: svaramavAhI janmana: pramRtyAmaraNAdaharnizamanuvarttate nizvAsa: so’pi nAmaiSAM pravarttate janmabhRtAM hitAyaiva | tathAhyeSAM buddhAnAM bhagavatAM nizvAsA vinirgatyopari narakabhAjanAnAM mahAnta: kAlameghA vipariNamante, kajjalAJjanarAzaya iva nArakajanamanoharA: saMcchAditAzeSanarkabhAjanamaNDalA: paTumadhuranirantara svani [3]tairAhlAdayanto nArakAn svaccha-svAdu-zItonmaktavAryoghanirnivArayanto nArakAgnim tatpratyayamapetadu:khAnAM nArakANAM kasyAnubhAvAdidamupanatamasmAkamiti mImAMsAparigatahRdayANAM, mana:prasAdAyatanatAthAgatA- cintyarUpakAyasandarzanenAvarjjitacittasattAnAM buddhe bhagavati abhiprasAdAnvayakSayitAzeSAkuzalakarmmarAzInAM tadanvyameva ca samAkSiptamokSabhAgIyAnAM atyantopakArA[4]nni:zvAsopi hitAthaiva prANinAM saMpravartate | eva- manvatrApi yojyaM | tadevaM matimAnavamitasaMsAradoSa: tatkSayodyukta: sarvvathA yathopavarNitasubhASitaratnAdhAre tribhuvanagurau buddhe bhagavati prasAdapura:naramarhati mano nivezayitum | pArAzarakulabhikSuvat | kazcit bhikSu: pArAzarakula gata: | sa yantrAcAryyagRhaM praviSTastena nimantrito mama gRhe tvayA varSA karaNIyA | ahaM @467 piNDapAtaM[5]dAsyAmIti | tena tatheva kRtaM | tasya ca prAsAdasyAdhastAt bahUni yantrakAryyakaraNe patrANi santi | tatastena sa bhikSu: prAsAde sthApito’tra tvaM yathecchasi tathA tiSTheti | sa tasmai nirgatAya cIvaramUlyaM dattvA bhRtakavetanaM dadAti sma | bhikSurAha | na te mayA kiJcit karmma kRtaM kasmAt vetanaM grahISyAmIti | dAnapatirAha | na tvaM muhUrttamapyakarmmaka iha gRhe kenacidIryyApathena sthita: | patrA[6]Ni cAsya darzayati, lAbhaM ca tatkRtaM | yathA tasya bhikSo rna kazcidIryyApatho’sti yo’sya nopakArAya bhavet tadyantravAhanena | evaM bhagavato buddhasya na kAcit kAyavAGmanazceSTAsti yAlpA vA anarthA vA syAt | Aha ca | zarIravAco manasAM pravRtti: svArthA munernAsti na cApyanarthA | mahAkRpAviSTavizuddhabuddhe: parodayAyaiva puna: pravRtti: || taM copAsInA: sarvvavyasanAnyati[7]varttante | yAvanmaraNabhayamiti | tathAhi | yathA, sarvvasya lokasya mRtyuzabdo bhayaGkara: | priyajIvitaviyogakArakatvAt | tathAyaM sarvvavicchabdo mRtyorapi bhayaGkara: | yata: tadvizeSasImAnamativarttante tAthAgatasya vartmana: samyaganuSThAtArastathAnuSThAnaM vIjAni ca kuzalamUlAni tathAgatanAmadheyazravaNAdAdhIyante | yathA coktaM bhagavatA ye mama nAmadheyaM zroSyanti sarvve te trayANAM yAnAnAM [8] anyatamena yAnena parinirvvAsyantIti | bandhanamokSabandhanAdhikRtajvaravat | kazcidbandhanAdhikRta: puruSo rAjakulena sthApito yasya sarvvabandhanamAyattam | rAjJA ca putre jAte sarvvabandhana- mokSo ghoSitastena ca zabdena sarvvaloko harSita: | makSaivaiko bandhanAdhikRto bhIto jvaritazca taM bandhanamokSa- zabdaM zrutvA | evaM tathAgata utpanne sarvvaloka: prIto varjjayitvA mArama | Aha cAntaza: buddha ityeva ghoSo [17] @468 gItAni cakAra | yathAsya rAjJa: snehaviparyyayAnavasthAnAcconmAda: tadvat pRthakjanAnAM | vidvAnsastasmAt snehaviparyyAmAt cittAnavasthAnAdanucintayantyunmAdam | tathAhyeSAM yatraiva viSaye tIvrAbhiSvaGgastatraivAtIva- parityAgo dRzyate, tat ko bhavasthannavrUyAdunmatta iti | Aha cAtra | umAdAt karmmaivAnarthaM kurute narasya nonmAda: | na hyunmAdazcitraM karoti puruSaM yathA karmma || tadevaM sUnAsthAnasamacAdunmAdasthAnatvAcca paNDitai: pariva[2]rjjanIyo bhava:, sa ca sarvvakarmmapravRtti- nirodhena parivarjjayitavya: | asti cAsya bhavasya parivarjjanopAya: sarvvakarmmakSaya:, sa kathaM bhavatIti tadupAyAvedanAya Aha | hIyamAnAM rujaM dRSTvA gamanAdau viparyaye | sarvvakarmmakSaye tena karoti matimAn matim ||159. yathA gamanAdijanitA ruja: caMkramaNAdiparivarjjaneSu pUrvvAvedhaparikSayAt anupUrvvaM kSIyante, tathA sarvveNa sarvvaruja: sarvvakarmmopacchedaistata: sa[3]kalocchedamanvayamAna: kuzala: sarvvakarmmakSayAyAyaM yatate, tathA anyo’pi yatamAnastAM jAtiM lapsyata ityAsthAtavyo yatna: sarvvakarmmakSayalabhye sarvvavedayitRtvanirodharUpeNa matimatA nirvvANe, dIrghAdhvagavat | yathA dIrghAdhvago yathA yathA gacchati tathA tathA du:khIbhavati viSayasya zramadu:khena pathyadanaparikSayadu:khena ca, tathA bAlA: saMsArAdhvani varttamAnA Azrayadu:khena zubhaka[4]rmmapari- kSayadu:khena ca bAdhyante | athavA dIrghAdhvago gamanadu:khena pID+ita: sthAnamArabhate tato’sya gamanadu:khaM pari- varttate, sthAnadu:khamapi niSadyayA, niSadyAdu:khamapi niSadyayA, yadi punarniSadyAdu:khaparisvinnastattyAgA- danyadIryyApathAntaraM nArabhate tadAsyeryyApathikadu:khanivRttiratyantaM sambhAvyeta | evaM sarvvakarmmakSaye’pi vAcyam | tadevaM sarvvakarmma[5]kSaya: sarvvadu:khanivRttikAraNamiti sarvvakarmmakSaye matimatA mati: kAryyeti | Aha cAtra | yathA sukhaM caitamikaM zreSThaM kAyasukhAdapi | tathA karmmakSayasukhaM klezakSayasukhAdiha || itazca yukta: saMsAratyAgo dhImatAM bhayakAraNatvAt, tathA hi | yadaikasyApi kAryyasya dRzyate nAdikAraNam | tadA kasya bhayanna syAt dRSTvaikasyApi vistaram ||160. iha ekasyApi tAvat kAryya[6]sya bhautikasya, vAtikasya vA paittikasya vA pUrvvaMpAramparyyeNa parIkSa- mANasya AdikAraNaM yadA na dRzyate anAdimattvAt jagatpravRtterevamevaikasyApi kAryyasyAnantyaM savistaraM dRSTvA tadA kasyeha puruSasyAdhigatabhayasya jagatpravRttidarzane bhayaM na syAt | yuktantvasyAparimitaprabandhagaDanadu:saJcara- tarAyAM saMsArATavyAM nityamevodvijituM, ta[7]danurUpaM ca yoniza: pradhAnaM bhAvayitum | ghaTavat | yathA hi ghaTe’nekapratyayA mRtpiNDadaNDacakrasUtrodakapuruSaprayatnAdayo dRzyante ghaTakaraNe tAvat prAgevAnyeSAM gurutarANA- marthAnAM niSpAdane | Aha cAtra | @469 kAlasyAnantatvAdAdizca na vidyate yato jagata: | tasmAjjantordu:khaM pUrvvAM koTiM samAjJAtum || api ca | yadayamabhilaSan tRSNayA parispandate, tasya yadi niyoga[8]ta: siddhi: syAt yuktaM spandituM tasya ca | siddhi: sarvvasya kAryyasya niyamena na jAyate | niyamena kRtasyAnta: kiM tadarthaM vihanyase ||161. iha hi sarvvasyaiva kAryyasya prArabdhasya niyamena siddhirbhavati vA na vA | siddhasya tu sarvvasyaiva kAryyasya niyamAdavazyameva vinAzo bhavati | tatra yasya kRtasya sucirAdapyavazyameva niyamato vinAza: kiM tadarthamayaM bAlo vihanyata iti | [20ka] ato’badhUya jAlinIM taducchedAya yatitavyam | kumbhakArapAka- vat | yathA kumbhakArapAke siddhiranaikAntikI niSpannAnAJca kumbhakArabhAjanAnAM niyamato vinAzastathA sarvveSAM laukikAnAM kAryyANAM siddhiranaikAntikI | Aha cAtra | sarvveSAM bhAvAnAM kRtakatvAnnAsti niyamata: siddhi: | tasmAdbhAvyasteSAM niyamenaiva dhruvo nAza: || yathA ca kAyasya dhruvo vinAza: | tathA karmmaNo’pIti pratipAdayannAha | yatnata: kriyate [2] karmma kRtaM nazyatyayatnata: | virAgo’sti na te kazcidevaM satyapi karmmaNi ||162. iha khalu mahatA yatnena bahUbhi: sAdhanopAyai: karmma kriyate tattu mahatA prayatnena bahubhirapi sAdhanai: kRtamayatnAdeva kAthavadvinazyati | tadevamatimahatpuruSakAradhanamapArthakamiti karmmaNi kathaM nAma na syAdvairAgya- mbiduSa: | tatpuna: punastatkarmmAcaraNAdvirAgAbhAvo jaD+atAmeva vedayate, tatkriyatAM vairAgyAva[3]sara: | na hi niSThurA vRttirupakurvvati zobhate | parvvatazilAropaNavat | yathA parvvatamUrddhani zilA yatnenAropyate ayatnena patati tathA sarvvalaukikya: pravRttaya: | Aha cAtra | hetupratyayasAmagryA karmma saMskriyate yata: | tasmA[t ya]tkriyate yatnAttad vaikalyAcca nazyatIti || atrAha yadyapyaprayatnAt kAyaM nazyati tathApi sukhahetutvAnna tatra vairAgyaM bhavatIti | ucya[4]te || atItasya sukhaM nAsti nApyaprAptasya vidyate | varttamAno’pi yAtyeva zramo’yaM kasya nAma te || 163. atItasya tAvat vijJAnasya sukhaM nAsti niruddhatvAt anAgatasyApi sukhaM nAsti asaMprAptatvAt, varttamAnasyApi sukhaM nAsti sthityabhAvAt | tadevamamati sukhe tenAnugrahAbhAvAt sukhasambhogalAlasasya yo’yaM sukhahetukarmmopArjjanazramo bhavata: sa kasya [5] kRte bhavatu, viphala eva sarvvathA sukhahetUpArjjanaparizramo- pA[yA]yAma ityabhiprAya: | nadItIragRhakaraNavat | kenacinnadItIre gRhaM kRtaM sa ca pradeza: sphuTita: | @470 tato’nyadanutIrameva kRtaM so’pi sphuTita evamanavasthA jAtA, evaM tasya gRhakarttu: mahAMzca zramo, na ca zrama- phalAvApti: | tathA sarvvalaukikya: pravRttaya: | Aha cAtra | cittakSaNacapalagate: [6] kasyArthe saJcinoSi karmmANi | kAlatraye’pi yasmAt parIkSa[ya]mANaM sukhaM nAsti || atrAha | yadyapyevaM tathApi svargasukhArthamavazyameva kuzalaM karmma karttavyamiti | ucyate | svarggo nirayatulyo’pi viduSAM syAdbhayaGkara: | sarvvathA durlabhasteSAM bhavo yo na bhayaGkara: ||164. tatra vividhasaMklezAya dvAratvAt tIvrataraviSayasambhUtaklezAgnimandIpitatvAt [7] mohabhUyastvAt ca svargamapi nirayavadbhayaGkaratvAt parivarjjayanti vidvAMsa: | tatazca yeSAmanavagItasukhasambhogaramaNIyA svargasampada tayA na janayantyAsthAM teSAM tadanyatra bhave zmazAnabhUmAviva kuto rati: | apizabdazcAtra bhinnakrama: svarga- zabdAnantaraM draSTavya: | tiSThatu tAvadanyo bhava: svargo’pi viduSAM nirayatulya iti vyAkhyeyaM | bAlabandhana- mokSaNavat | tadyathA bAlo nAma rAjA babhUva [8] krUraprakRtirUpastIkSNazAsana: | tasya bandhanAgAre ya: pravezyate sa karacaraNagrIvAsu paJcabhirvvandhanairgAD+hambadhyate | sa yadA na kadAcidapAyena kaJcin mocayati tadA rakSApuruSANAmAjJApayati | ayaM sarvvabandhanebhyo moktavya: kintu yenaikeneryyApathenecchati yAvadAyu: sthAsyate | tena sugupte sthApayitavya iti | “eSa deveti” rAjJa AjJAM zirabhi kRtvA nUnaM kurvvanti | tatra yo [20] {1 ##Leaf 18 of the MS.##} bAlarAjabandhanAnmukto bhavati tasya bandhanena tulyaM mokSaNamapi bhayaGkarameva du:khavizeSAttathAnyeSAmapi mahAtmanAM narakatulyasteSAM ko’nyo’sti bhavastadviziSTo yo na bhayaGkara: syAt | yathA bali: sarvvalokAdhipatyaM dattvA baddha: | kimayamanyaddatvA mukto dRzyate | tathA yeSAM svargo’pi du:khahetutvAt nirayasamasteSAM konyo bhavA- ntarosti yo na bhayaGkara: syAt | api ca | yathA khalu paNDitA: saMsAradoSapratyavekSAnipuNA du:khAgni- jvAlAparigatamekAntadu:khaM saMsAraM yathAvadIkSante tathA khalu saMsAradu:khaM jAnIyAt yadi bAlopi sarvvaza: | gacchedatyantato nAzaM saha [2] cittena tatkSaNam ||165. yaddu:khamAkArayanta AryyA: saMsArAdudvijante tadyadi pRthagjana: zaknuyAdadhyakSayituM tadA tatkSaNa- mevAsya zatadhA vizIryyeta hRdayamanavabodhAttvayamabhiramate saMsAre | kRtajJatAmahAkaruNAbhyAM tu sattvopa- kArAbhiprAyadhairyyAvaSTabdhaM saMsAradu:khamAryyANAm na tathodvegakAraNamiti na teSAmatyanto nAza: zakya: sambhAva- yitum | pRthagjanastu satkAyadRSTyanugamA[3]t pratipakSabhAvanAvaikalpyAt paramANuzo niyataM vizIryyeta yadi sarvvathA saMsAradu:khaM jAnIyAt | yakSAbhyAhatavat bAlanAyakavacca | kazcidyakSeNAbhyArhata:, ma ca yakSastena na dRSTa:, tasyaitadabhavat | adRSTe tAvat tasmin yakSe IdRk du:khamutpannam yadi dRSTa: syAt tato me tuSamuSTivat kAyo vizIrNa: syAditi | yathA ca bAlanAyaka AdhipatyalobhAt jI[4]vita....gRhNAti evaM @471 yadi bAlo’pi saMsAradu:khamadhigacchet tadbhayAt sarvvabhavaparityAgAdatyantato nAzaM gacchenmokSamityartha: | Aha cAtra | yathA buddhA vijAnanti phalaM pApasya yAdRzam | tathA bAlo vijAnIyAt sa bhavet tatkSaNaM jina: || api ca saMsAre kriyAsu sAmarthyavata: samIhamAnasya sukhaM syAt | sa ca nirupyamANa: | amAnI durlla[5]bha: zakto mAnI nAsti ghRNAnvita: | ukta: sudurllabhastena jyotirjyoti:parAyaNa: ||166. zaktasyaiva kriyAsu puruSakAreNopAttasukhavedanAya viSayopArjjanAt upAttaparirakSaNAccAvazyameva puruSasya mAna upajAyate | mAnatazcAyamAtmAnaM vizeSata: parikalpayannadhikamamahamAnastadupajighAMsayA nirddayo bhavati nirddayasya cAsyApAyaparyyavasAna[6]tayA + + + + sampado yato’sya sukhAnubhava: sambhAvyeta | ata eva bhagavatA jyotirjyoti:parAyaNa: pudgalo durlabha: ityuktaM kulabhogaizyaryyajJAnamAnena niyatamadha:patanAt | jAmadagnyavat | yathA jAmadagnyena zaktena mAnitvAt tri:saptakRtva: pRthivI ni:kSatriyA kRtA nairghRNyAdatidurlabho yacchakto’mAnI syAt mAnI ca ghRNAnvita: syAt | yata evam[7]to’vocadbhagavAn durllabho jyotirjyoti:parAyaNa iti | yadyevaM mAnina: pApAcaraNAdapAyaniSThA iti garhitA viparyyeNa brahmamAnina: svargasukhasAdhanadharmmA- caraNAt prazasyAstatazca tairekAntena garhita: saMsAra ityucyate | dharmme’pi vaiparItyAdayukta: saGgastathA hi | nivRttiviSayasyeha viSaya: kila labhyate | kenApi hetunA dharmmo viparIto’pi sa smRta: || 167. ya: kila[8]viSayeSvanAsyastAn viSayAn parityajati brahmacaryyAbhyupagamAt, tasyeha cyutasya Izvarakule svargeSupapanna: tena loke nAGgIkRtazceti nAcAbhinivezo jyAyAn, titAD+ayiSumeSavat | yathA meSastAD+ayitu- micchan dUrato’pyanivRtta: yathA viSayArthI nivRttaviSaya: | evaM tAvaddharmmo viparItatvAt tyAjya: | yadapi taddharmmaphalamaizvaryyaM tadapi vazitvAbhAvAdvividhavyasanasthAnatvAcca, nA[18 ka]syeyaM viduSA | tathA hi | puNyasya phalamaizvaryyaM tacca rakSyaM sadAnyata: | kathaM nAma tadAtmIyaM yadrakSyaM sarvvadAnyata: || 168. pUrvvakRtasya hi karmmaNa: phalamaizvaryyaM taccAtmIyasaMjJitaM tacceha sadaiva saMrakSyate pratyarthibhyo, yadi tadA- tmanInaM syAnnaiva pratyarthibhyo rakSaNIyaM syAt | yacca parairAcchedyatvAt satatamAdhIyamAnarakSAvidhAnaM kathaM tadA- tmIyamiti zakyaM vaktum | tadayaM rakSAvidhAnanirantara: paramanirvRta: kadA nAma viSayarasamAsvAdayet | tasmA- tphalamapyasya nAn[2]grahAya paryyAptam | guruvat | yathA guru: nityamevAnuvandyo nityaM cApramattena bhavitavyaM gurau | tathaizvaryyaM puNyabalanirjAtaM tacca rAjAdibhyo nityameva rakSyam | yacca sarvvadA rakSyaM kathaM tadAtmIyaM bhavati | anavasthitatvAcca laukikasya dharmmasya tatrAsthA na jyAyasI | tathAhi yA yA lokasthitistAMtAM dharmma: samanuvarttate | dharmmAdapi tato loko balavAniva dRzyate ||169. @472 loko hi yAM yAM sthitiM vyavasthApayati dezakulagotrAcAravyavasthayA kanyAdAnodvahanAdikaM tAM tAM [3] dharmma: samanuvarttate | tasyAstasyA sthite rdharmma iti prasiddhigamanAt | na caiSa svabhAvavyavasthitasya nyAyo yujyate, yaddezakAlabhedayoranyathAtvAdanyathA syAt | tato nAtrAtyantAdaro yukta: | duhitRvivAhavat | kenacit puruSeNa yavaneSu gatena yavana: kazcidagniM prajvAlya tasmAdagnervidyayA zabdaM nizcArayan dRSTo duhitA kalpate bhAryyA bhavata iti | sa ca puruSotyantarAgacarito duhitA ca tasya svadeze rUpa[4]yauvanavatI tiSThati | tatastena puruSeNa tasya yavanasya sakAzAt sA vidyA mahatA prayatnena dravyapradAnena cArthitA | svadezaM ca gatvA svAM duhitaraM bhAryyAM karttukAmo’gnimicchati tamarthaM vAcayituM | tenAgninoktaM anyathAsya dezasthitiriti | evaM dharmmAdapi loko balavAniti | atrAha | abhilaSitaviSayasamutpAdamantareNa sukhavedanAnubhavo nAsti | sa ca viSayotpAda: kRtapuNyAnAmeva yasmAt sambhava[5]ti | tasmAt viSayArthinA karttavya eva dharmma iti | ucyate | viSayazca zubheneSTo viSaya: sa ca kutsita: | zreyAn yasya parityAgo niSpannenApi tena kim || yoyamiheSTapaJcakAyaguNAtmako viSayo rUpazabdagandharasaspraSTavyasaMjJita: | sa zubhena karmmaNA labhyate | sa eva sattvAnAM mokSakAmAnAM kutsito’sedhyaliptagAtra iva zvA, yasya ca zreyAn parityAgo’narthamUlatvAt anityAzucya[6]nAtmakatvenAnirvRtikaratvAt rAgAdiklezotpAdakatvena pramAdasyAnatvAJca niSpannenApi tena na kiMcit prayojanamiti vyartha eva viSayaphaladharmmopArjjanazrama iti tyajyatAmadharmma iva dharmme’pi saGga iti | kambojabhaikSacaraNavat | kazcit bhikSu: kambojeSu janapadeSu bhikSAM yata:, sa kenacidukta: zabdena kAryyArthaM sA tAvadatra kiJcidvakSyasi piNDapAtaM carannavahAsyo bhaviSyasi | eSAsmin vi[7]Saye maryyAdA | tena RjunA zraddhadhAnatayA tathA kRtam | tatastena janakAyena vijJAto’smatsparddhinA yantrametat tena puruSeNa kRtvA asmAkamanupreSitamityaho’syonmeSanimeSAdi puruSavadupapAditameva sarvvaM. pratyaGgAni varNayAmAsa | tatastairapi tAdrakSANyeva yantrANi kRtvA preSitAni tasya puruSasya | tatastena puruSeNoktam | tasya bhikSo rvvAca- midAnIM bhASasva tatsannirodhAditi | tena tathAkRtamArogyAdi-vAgnizcAritA | tataste visma[8]yApannA evamUcu: | azakyametadasmAkamanena raJjitA vayamiti | sa zaTha: bhikSupratirUpa: svarUpaparijJAnAt kutsita eva bhavati tadvadetaditi | atrAha | yadyapi viSayasya kutsitatvAt viSayasAdhano dharmmo niSprayojana- stathApi AjJArasAsvAdasukhagurUNi rAjyAnIti tadarthaM rAjJAdhipatyeSu pravartitavyamiti | ucyate | naiva hi sarvveSAmAjJayA kAryyaM sambhavati | tatazca | kAryyaM nAstyanupAyasya tasya dharmmo nirarthaka: | yasya hi samIhitArthasaMmiddhiranyathA na sambhavati ma [18] @473 {1 [##Leaf 21 of the MS.##]}cidrAjJa: putro’tIva priya: sa kadAcidvyutthita: sa tena rAjJA saMgrAme nirjjitya gRhIta: | tasya ca rAjJa: taddoSadarzitvAt tasmAt sneho vigata: | evaM doSajJe sarvvatra rAgo na tiSThatIti na kevalaM sarvvadoSa- darzitvAcciraM nAsti rAga: | etazca tatprahANaM na sambhAvyate rAgavatsvabhAvatvAt | tathA pratipAdayannAha | tatraiva rajyate kazcit kazcit tatraiva duSyati | kazcit muhyati tatraiva tasmAt kAyo nirarthaka: ||175. raJjanIyavastvAyattodayo hi rAgastacca raJjanIyaM[2]vastu svarUpAsiddham | yadeva hyekasya raJjanIyaM tadevAparasya dveSaNIyaM vopalabhyate | yadi ca raJjanIyaM vastu svarUpata: syAt | tat sarvvadA sarvvasya ca tathaiva syAt | natveSa niyamo dRSTa: | tathAhi | yatraiko rajyate, tatraivAparo duSyati | tatraivAparo muhyati | tasmAdviSaya- kAma: svarUpAsiddhatvAt zUnya: | na caivaM raJjanIyavastuzUnyatAbhAvanA-tatparasya yogino rAgaprahANaM na sambhAvyata iti vidyataeva rAgaprahANam | [3] mAtRpatnIdAsIvat | kasyacit puruSasya patnIdvayaM tatraikA mAtrA saha tiSThati | dvitIyA tu vinA mAtrA | tatra yadAsau mAtA duhitaraM pazyati tadA tuSTA bhavati | tAmeva dRSTvA sapatnI du:khitA bhavati | dAsI tu dRSTvodAsInA bhavatIti | nAsti rAgAdInAM Alambanasya svarUpasiddhi: | evaM tAvadAlambanAsiddhyA rAgAdyasiddhiM pratipAdya hetvasiddhyApi rAgAdyasiddhiM pratipAdayitukA[4]ma Aha | vinA kalpanayAstitvaM rAgAdInAM na vidyate | bhUtArtha: kalpanA ceti ko grahISyati buddhimAn ||176. saMkalpaprabhavo rAgo dveSo mohazca kathyate itivacanAt | viSayeSu ayoniza: kalpanA rAgAdisiddhikAraNam | tatazca yeSAM satyAmeva kalpanAyAM astitvaM dhruvam | teSAM rajjukuNDalake parikalpitasarpavat svarUpAsiddhiravasIyate | yastu svarUpasiddhiM rAgAdInAM [5] abhyupaiti, niyataM tena kalpanApekSyajanmatvaM svarUpasiddhiviruddhaM nAbhyupetavyam || yadi hyasau bhUto’rtha: kimarthaM tadastitve kalpanApekSyate | athApekSyate kathamasau bhUtArtha: | ityevaM sopapattikAgamAllokAvabhAsitacitta- santAnatvAnna vidvAMsa: svarUpasiddhasya kalpanAjanitatvamaGgIkurvvanti | jaD+Astu yathAkathaJcit viparyyAsAt pravarttate dhyAyizira:kapAla[6]vat | kazcidvyAthI cittavibhramamanuprApta: kapAlaM mama zirasi lagnamiti | tasya kenacit anyat kapAlaM pAtitaM etat tava zirasa: patitamiti | sa ca tathetyavagamya svastho jAta: | kalpanAvigamAt | atrAha | vidyata eva rAgAdInAM svabhAvo bandhanatvAt | tathAhi strI puruSa- viSayeNa rAgeNa puruSeNa saha vaddhA, nAtikramati puruSam | puruSazca strIviSayeNa rA[7]geNa, striyA saha vaddho na parityajati striyamiti | ucyate | kasyacit kenacit sArddhaM bandho nAma na vidyate | yathaiva hi rAga: kalpanApekSyajanmatvAt svabhAvAsiddha: tadvat strIpuruSayorapi svarUpAsiddhatvAt kasyacidarthasya kenacidarthena saha nAsti svabhAvato bandha iti | na bandhakAraNatvAt rAga: svarUpata: midhyati | athApyavadhUyetthaM vicAraM pareNa saha parasya bandha: parikalpyate | e[8]vamapi @474 pareNa saha baddhasya viprayogo na yujyate ||177. yadi hi parasya svarUpato bandhanakAraNatvaM syAt tadA svarUpasyAnyathAbhAvAbhAvAt muktyabhAva eva syAt | viprayogo vimokSo vimuktirityanarthAntaram | asti ca muktiriti nAsti svarUpato bandhanakAraNatvaM parasya | asati bandhanakAraNe kuto bandha iti svabhAvazUnyA eva rAgAdaya: svabhAvazUnyatAdarzanAt prahIyanta iti zakyamAsthAtum | kRSNAvadAtavalIvarddasaMyo[21 ka]janabat | yathA na kRSNo balIvarddo’vadAtasya mayojanAya, nApyavadAta: kRSNasyApi tu yugarandhraM tathA nendriyANi viSayANAM nApi viSayA indriyANA- mapi tu yotra’cchandarAgastadbandhanamiti | yadyevaM vicArAt klezA nivarttante tat kimityajitaklezA: prAyo dRzyante | gambhIradharmmAdhimuktivirahAt | tathAhi || asmin dharmme’lpapuNyasya sandeho’pi na jAyate | bhava: sandehamAtreNa jAyate jarjjarIkRta: ||178. anAdisaMsArAbhyastaviparyyAsamandarzanohyavi[2]dvAn prativimbopameSu padArtheSvidaMsatyAbhiniviSTa: svabhAva- zUnyatopadezaM prapAtamiva manyate | zUnyavimuktihetukuzalavirahitacittasantAnatvAt tathAvidhasya hi matasyAsmin zUnyatAdharmme kimevaM naivamiti sandeho’pi na jAyate’nyatra viparItanizcayAt | tatazca muktihetuviparyyastatvAt kuto’sya mokSa: | yadi tvayaM kenApi hetunA zUnyatAdharmma upadizyamAne saMzayamutpAdayet kimathaM dharmma evaM naivami[3]ti: niyatamasyAnenApi sandehamAtreNa jarjjara eva saMsAro jAyate | sa hi yadaivamityavalambate sosyAGga: krameNa klezataskarocchedAya sampadyate | yadvA saMzayito nizcayenArthI sopapattikAgamavalAt samyagdarzano nizcita: klezakSayAya saMsArocchedaM kariSyatIti | sandehakAle’pi jarjjara evAsya saMsAro lakSyate tadbhedAnukUlAvasthAvasthitatvAt | rAkSasIgR[4]hItavAlAhakAzvarAjaparimokSitavat | yathA bhagnavAhana: svArthavAho rAkSasIgRhIta: pratitvenopakSaryyagANastadA dakSiNasyA dizo nivAryyamANo na kadAcitvayA dakSiNA dik gantavyeti | sa sandihyamAna: kasmAdeSA mAM vArayatIti gatastatra vAlAhakamazvarAjamAgamya tasyA: rAkSasyA: nirmukta: samudrapAraJca saMprApta: | yadi cAsya sandeho nAbhaviSyat na tasyA [5] rAkSasyA viyukto’bhaviSyat, na ca samudrapAraM prApto’bhaviSyat | yazcAyaM svabhAvazUnyatAlakSaNo dharmmo yasmin sandeho’pi bhavasya jarjjaratvAya saMvarttate, tasya bhagavatA prathamakSAntikSaNamupAdAya yAvat mokSaptAvadaparihAnirvRddhizcopavarNitA natvevaM laukikAnAM dharmmANAm | te hi vipAkakSayAdapi kSIyante pratyayavaikalyAdapi na pravarttante | na hi prajJApArami[6]tA’nadhiSThitA dAnAdaya: samarthA: jAtyandhA iva sarvvajJatAnagaramanuprAptumityuvAca zAstA | tadevaM || AtmA hyAdyasya dharmmasya vRddhimevoktavAn muni: | tatra bhaktirna yasyAsti suvyaktaM buddhimAn na sa: || 179. yo hyatyantopakAriNi dharmme vRddhiprakarSavati notpAdayati bhaktiM, sa kSemasthAne bhayadarzitvAt mUD+hatA- sevAtmano jaD+a: prakaTayati | taditthaM mUD+hatA mAbhUnmameti [7] vidvadbhi: svabhAvazUnyatAdarzane bhaktirAstheyA | zarkarAmodakavat zalAkAmudrAvacca | yathA zarkarAmodaka: sarvvata AsvAdyastathA | yathA kasyacit puruSasya @475 vidyAdvayaM siddhaM | tatraikayA zalAkAM parijapya sarvvasvyAdhyupazamanaM karoti dvitIyayA mudrAM datvA | atha tena kasyacit snigdhasyocyate | gRhANa tvaM etat [vidyA]dvayamupakAraste bhaviSyati | tena na gRhItama | athAsyA- smin mRte snigdhe mahAvyAdhirutpanna: | sa cAcikitsya: tenaiva kAlagata: | kiM punarime padArthA: zUnyA eva santa: vairAgyArthaM zUnyavadRzyante; atha prakRtyA eva zUnyA iti vyapadizyante iti | ucyate || nAzUnyaM zUnyavadRSTaM nirvvANaM me bhavatviti ||180. kiM kAraNaM yasmAt | mithyAdRSTena nirvvANaM varNayanti tathAgatA: || anyathAvasthitasya vastuno yadanyathAdarzanaM tanmitthyAdarzanam | yadi ca svabhAvazUnyA: santa: padArthA: svabhAvazUnyA iti dRzyeran tadA mithyAda[21]{1 ##Leaf 19 of the MS.##}rzanAdeva nirvvANAdhigama: syAt | na ca mithyAdRSTe: pudgalasya nirvvANAdhigamaM buddhA bhagavanto vyavasthApayanti | samyagdRSTipura:sareNaiva yathA nirvvANaprAptivyavasthApanAt; tatazca mAyAvat pratItyasamutpannatvAt svabhAvazUnyA eva santo bhAvA: zUnyA: svabhAvenetyadhigamyante yathAsthita- padArthatattvadarzanAvadAtasantAnai: samAropArthavAdAntakalpanAmalAmalinairAryyai: | rAtryAM vellakapeyapreSaNavat | kazcit vellako guruNA[1] rAtryAM peyasyArthamabhIkSNaM preSyate | atha kadAcit sa tenocyate | naitat kalpate bhikSUNAM kathaM tvaM pivasIti | sa prAha pAnIyamiti | tenApyanyasminnahani pAnIyamevAnItaM | sa prAha | kasmAdanyadeva- mAnItamiti | zrAmaNera: kathayati | yadA tvaM pAnIyameveti kRtvA pivasi tat kotra vizeSa iti | yadi khalu svabhAvazUnyA eva padArthA: kimarthamavidyAdinA krameNa satvabhAjanalokasya pravRttirUpadizyate | [3] nanu svabhAvaparamArthatvAt svabhAvazUnyataiva kevalamupadeSTavyeti | naitadevam | naiva hi laukikaM pravRttyAtmakam paramArthe pUrvvaM sadupadizya zakyaM svabhAvazUnyatAlakSaNatattvamAdarzayitumiti | tattvAvatArasopAnabhUtatvAt pravRtyupadezo’pi karttavya: | sarvvasaGgaparityAgena nivRttisuvAvAptinimittaM svabhAvazUnyatopadezo’pi karttavyastadatra tAthAgate pravacane | laukikI deza[4]nA yatra pravRttistatra varNyate || paramArthakathA yatra nivRttistatra varNyate | 181. yatra saMsArapravRttikramo’vidyAsaMskArAdinA krameNAhetvekahetuviSamahetuvinAzArthaM svasAmAnyalakSaNa- saMjJAvakalpanayA dezyate ; jJAtavyaM viduSA pravRttistatra varNyata iti | yatra tu pratItyasamutpAdasya svabhAvAnutpAdasvabhAvazUnyatopadizyate; tatra saMsArapravRtternivRttirvarNyate | svabhAvazU[5]nyatAparamArthAvagamAt sarvvatrAmaGgavato vedanAsvatRSNasya tRSNApratyayo yAnAdikAraNanirodhena jAtijarAmaraNAde: sarvvathA nirodhAt | vilapravezavat | yathA vilapraveze mA kAcidupakaraNapravRtti: sarvvAmAvucchraSTavyA na tayA kiJcitprayojanaM kriyate | tathA sarvvA laukikya: pravRttayo nissArA: partiyaktavyA viduSA yasmAt pravRttidharmma iti | yadyevaM[6]paramArthakathAyAM sa kiJcidasti | zUnyatvAt sarvvabhAvAnAM tadA sarvvAbhAva: prasajyate | sarvvA- @476 bhAvAcca na kiJcitkarttavyaM syAt | karttRkarmmakriyAdInAM sarvvathAbhAvAt | abhAvAcca kriyAdInAM na syAt mokSa: ityata: sarvvamevAyuktamityucyate | kiM kariSyAmyamatsarvvamiti te jAyate bhayam ||181. vidyate yadi karttavyaM nAyaM dharmmo nivarttaka: | yata eva hi sarvvamasat ata evAyaM pa[7]ramArthadharmma: pravRttinivarttako yujyate | tatkimiti nivRttyarthau sarvvAbhAvaM kriyAdyanadhiSThAnanna samIhate | atha hi nAmAtrApi pravRttAviva karttavyaM syAt tadA kriyAphalasyApi parArthasya pravRtte: maiva pravRttiriti kathamayaM dharmmo nirvvANAvAhaka: syAt | mRgatRSNAvat | yathA hi mRgatRSNikA pAnIyasaMjJAM janayati na ca tatpAnIyaM bhavati | yasya tu tatra paritarSA jAyate sa tatraivAnarthaM samApadyate | tathA skandheSvA[8]tmasaMjJA | yatastu nivarttake dharmme na kiJcit karmmAsti tasmAt zUnyapakSa: zreyAniti | yastu zUnyatAmArge rajyati | viparIte sa svabhAvapakSe duSyati tamupAlabhate | svapakSe vidyate rAga: parapakSastu te’priya: ||182 ##B.## na gamiSyasi nirvvANaM na zivaM dvandvacAriNa: | 183 ##A.## dvividho hi pakSa: samAsata: svapakSa: parapakSazca | tatra yadi svapakSe te rAgo’sti zUnyapakSa: zreyAniti, parapakSazca te mithye[19ka]ti kRtvA’priya: | na gamiSyasi nirvvANam | na hyatra nayapratighahatasya dvandvacAriNo nirvvANamasti | sarvvatra hi udAsInA: saGgacchedAdanapAyasukhaikarasaM zivamApnuvanti | AcAryya- saMghasenavaTuvat | kazcidvaTurAcAryyasaMghasenAt zAstraM zuzrUSati | sa kadAcittenoktaM(?) upAsako bhaveti | so’pyanyatamasminnahani tamAcAryyamuvAcAcAryya upAsako’haM saMvRtta: | kiM kAraNaM iti | brAhmaNAn dRSTvA ghAtayitumicchAmIti | atrAha | yadyapi ni[2]rvvANaM paramasukhaM sakalopadravarahitatvAt | tathApi tadazakyaM prAptum | tatprAptyupAyasyAtidu:karatvAt | bhavastvayatnasAdhyatvAt yasmAt sukhena prApyate | tasmAt tatra na pravRttiriti | ucyate | viparItamavadhAritaM yasmAt | akurvvANasya nirvvANaM kurvvANasya punarbhava: ||188 ##B.## nizcintena sukhaM prAptuM nirvvANaM tena netara: | 184 ##A.## kuzalAdhikriyAsu nirastavyApAreNa nizcintena nirvvANamavApyate | tasmAt sukhaM prAptuM nirvvANam | kuzalA[3]kuzalAdipravRttisAdhyatvAt tu nirvvANAditara: punarbhavo na sukhena prApyate, na viduSo’prayatnalabhyaM nirvvANamavadhUya yuktaM vividhavyApAraparikhedalabhyaM punarbhavamarthayitum | ArogyavalasAdhanavat | bahavo hyarogasya balamAdhanAya dRzyante pratyayA: | yadA tu necchanti kiJcidapi vizeSaM tadA sarvvai: pratyayairanarthI bhavati | yadi khalvakurvvANasya nirvvANaM tat kimarthaM tva[4]yAtra zAstre anityAdyarthapratipAdanaM kriyate | saMsArabhuktaM jagatsaMsArAdudvejanArthaM | tathA hi || udvego yasya nAstIha bhaktistasya kuta: zive ||184 ##B.## nirgamazca bhavAdasmAt svagRhAdiva duSkara: | saMsArAdudvignacetAstanni:sAranAya nirvvANaM bhajate | yasya tu nAstyudvega: sa kimiti tadarthayate | @477 tadudvegAbhAvAdeva ca bhavAnnirgantuM alpabuddhayo notsahante | yathA sva[5]gRhamalpasAramapi vyAsaGgaparicchedasya du:karatvAt na tyaktuM pAryyate | tAdRzametat | badhyayAnaprArthanavat | badhya: kazcid badhAyotsRSTa: sadyo hantavya iti | sa ca yAnaM prArthayate sma | evamatra bhavagatAnAmapIcchA na nivarttate | api tu | viSayasukhasambhoga- sulabhAni gRhANi tyaktumADhyAnAM mA bhUt tatsAmarthyAnnirvvANaM ca gantum | yeSAntu vyAdhidAridryAdInAM du:kha hetUnAM pratividhAnAsa[6]mbhavasteSAM yukta eva saMsAraparityAga: | tathA hi || du:khAbhibhUtA dRzyante kecit maraNakAGkSiNa: || 185. te tadA kevalaM mohAnna gacchanti paraM padam | 186 ##A.## vyAdhiviprayogadu:khAnvitA: kecidAtmasnehamapAsyAtaTAdapyAtmAnaM utsRjanti | tathaiva yadi saMsAraM du:khato nivAryyAtmasnehamatyantAya uddhareyuradUre nirvRtisukhasya vartteran | viparyyAsitadarzanAstu mo[7]hAttathA na pravarttante ye nirvvANaM nAsAdayanti | peyApItazayitavat peyauSadhasaMndehavacca | kazcit peyAn pItvA zayita: ma bhUyasyA mAtrayA du:khI saMvRtta: tathA bAlA yathA yathA sukhaM prArthayante tathA tathA du:khitatamA bhavanti | yathA kazcidauSadhaM pAsyAmIti upasnigdha: sa copasnehAt sandigdho jAta: kimauSadhaM peyaM katamadvA peyamiti sa vyAdherna mukta: | tathA sarvvabAlapRthakjanA: du:khopadravasneha[8]dravIkRtaklezA api santa: ajJAnavyAdhivinAzAya virAgauSadhapAnamandigdhA: kleSauSadhamapItvA sarvvaklezavyAdhinirmmokSAt paraM padaM nAdhigacchanti | atrAha | yadyevaM sarvvaparityAgena nirvvANamevArthanIyaM tatprAptaye bhAvanAkathaivAstu tatkimarthaM bhagavatA dAnazIlakathe api vihite iti ucyate | trividho hi sattvadhAtu :] hInamadhyamottamabhedAt tadbhedArthaM bhagavato dezanAvaicitryam | [19] @478 {1 [##Leaf 22 of the MS.##]}sya vidheya: || bAladArakavat || yathA vAladArako nAnyathA bhASayA zakyate bodhayitum, tathA pRthakjano loka: | ataeva lokAvatAropAyatvAt sadasadAdidezanAnAM, bhagavatA | sadasat sadasacceti nobhayaM ceti kathyate | 192. sarvvAbhAvadarzanamalakSAlanAya saditi kathitam | bhAvAbhinivezaprahANAyAsaditi kathitam | ubhayA- kAradarzanatyAgAya sadasadityAveditam | sarvvAkAraprapaJcocchedAya nobhayamiti prakAzitam | api ca tvameva tAvadvicAraya | [2] nanu vyAdhivazAt pathyamauSadhaM nAma jAyate | vyAdhaya: pratividhAtavyA: | teSAM ca nidAnabhedAdanekamauSadhaM naikameva sarvvatropayujyate | tAdRzametat | yakSapretapravrajitadharmmapAnIyadAnavat yakSapratyavasthitadarzanavacca | yathA trayo bhrAtara:, tatraika: pravrajita:, dvitIyo yakSa: samvRtta: maharddhika:, tRtIya: preta: saMjAta ulkAmukha:, tAvubhAvapi tasya bhikSo: sakAzaM gatau | tata: tena bhikSuNA tasya yakSasya madahetujJApanArthaM dau:[3]zIlyadoSa udbhAvita: pretasya tu pAnIyapradAnena jvalana- du:sahadu:khamupazamayya du:khahetujJApanArthaM mAtsaryyadoSo jJApita: | evaM satvAzayavaicitryAt dharmmadezanA- vecitryaM bhavati | yathA kasyacit pitrA kanyakA dezAntare yAcitA | sa cAsya pitA kAlagata: sa mAtrocyate | gaccha tAM kanyakAmavalokayituM, tava pitRvayasyo yakSa evaMnAmA tamarthayasveti | tena tathAkRtaM | atha sa yakSa: taM vimA[4]nena vaihAyasaM gRhItvA gata: | puruSazcAbhyAgacchati | sa tena yakSeNa putra ukto gacchenaM trAsayasveti | tena tathAkRtaM | AgatyainaM pRcchati, kimarthaM caiSa puruSa: trAsitaiti | sa prAha, eSa pravrajito nAhamasya teja: sahe | atha tena taM nagaraM nItvA sa putra ekAnte sthApita: | tat- kanyAnveSaNArthaM nagaraM praviSTa: | tasya ca yakSasya tAM kanyakAM dRSTvA rAga: samutpanna:, sA tena gRhItA, sa ca putra: cirama[5]sau kiM karotIti svayaM gato yAvattenaiva gRhItAM dRSTvA sa tenaiva vijJapyate | muJcainAM kanyakAM snuSA te bhavatIti | dharmmadezanApi tadvat jJeyA | AsAM ca sadasadAdidezanAnAmadhyAtmacintA’pravRttatvAt | yaiSA nobhayadezanA eSA paramArthadezanA tasmiMzca paramArthe | samyagdRSTe paraM sthAnaM kiMciddRSTe zubhA gati: | tasmAdadhyAtmacintAyAM kAryyA nityaM matirbudhai: || 193. paramArthajJAnena [6] khalu samyagdRSTe paramArthe paraM sthAnaM prApyate nirvvANam | ISat kiJcit dRSTe zubhA deva- manuSyagati rbhavati | yasmAcca sampUrNajJAnadarzane nirvvANaM prApyate | asamApte ca zubhA gati: | tasmAdadhyAtma- cintAyAM viduSA nityameva buddhi: karttavyeti | ibhyakulacaurAsaddharmmanimantraNavat | kazcit cauro’bhIkSNaM vihAraM gacchati sma | sa kenacit bhikSuNokta: prAbhRtamasmadbhya: pratigRhANeti | sa [7] prAha kIdRzaM prAbhRtam, bhikSuruvAca | dharmmaprAbhRtam zikSApadaM gRhANeti | sa prAha | prANAtipAtAdattAdAnamRSAvAdebhyo viraktuM na zakyaM kintu kAmamithyAcArAdviramAmIti | sa tato viramya rAjakulaM cauryyAya praviSTa: | tatra cAsaddharmmeNa @479 [##MISSING##] @480 yathAvIjasya dRSTo’nto na [7] cAdistasya vidyate | tathA kAraNavaikalyAt janmano’pi na sambhava: || 197. yathA nAma cirakAlapravRttamyAsya hetuphalaparamparayA pravarttamAnasya vIjasantAnasyAnAdimato’nto dRSTa:, agnidAhAt, tathAnAdikAlapravRttasya paramparayA hetuta: pravarttamAnasyAnAdimato’pi vijJAnavIjajanmana: kAraNavaikalyAt puna: mambhavo nAsti | klezApekSaM hi karmma janmAkSeptuM paryyAptam | te ca klezA jJAnateja: sparzAdabhAvaM gatAstadayamasamartha: karmmasahAyAbhAvAd janmAkSeptuM evamayamavasitajanmAsIti bhavati dIpavat, bhRSTatilavat, vihAyamaparivrAjakavat, vRkSavacca | yathA dIpasya pratyayeSu asatsu sthitirna bhavati satsu bhavati | yathA bhRSTAnAM tilAnAM virohaNanna bhavati | vihAyamaparivrAjako mana:zilAM sAdhayitvA taddheto- rvihAyasA gacchati sma ; yadA tu sAnyena puruSeNa vidyApahvatA ta [12] {1 ##Leaf 34 of the MS.}dA hetvabhAvAt patita: | yathA ca vRkSasya mUlotpATanAnna punarvRddhirbhavati hetvabhAvAt | tathA bhAvAbhinivezahetvabhAvAt na rAgAdInAM klezAnAmutpattirbhavati | na ca karmmavazAt bodhisattvAnAM pravRttirapi tu praNidhAnavazAt | tasmAt sarvvagati- bhAvadarzitvena paramadu:karatamamatyadbhutaM bodhisattvasya yat sattvArthe ghaTate | sattvaM ca nAbhinivizate kiJci- diti | uktaM cAcAryyabuddhapAlitena | pazyannapi jagacchUnyaM janmadu:khanunutsayA | [2] suciraM yadasi kliSTastannAma paramAdbhutam || tacca sarvvajagatsvabhAvadarzitvaM yathA bhavati | tathottaratra prakaraNairaSTAbhi: pratipAdayiSyati | AcAryyAryyadevIye bodhisattvayogAcAre catu:zatake pArikarmmikaprakaraNamaSTamam | samanukrAntaprakaraNajalaprakSAlitacittasantAnasya tattvAmRtadezanApAtrasya ziSyasyAcAryyo’ta: parama- vaziSTai: prakaraNai: yathAsthitapadArthatattvA[3]dhigamAya tattvavinizcayamArabdhukAma: saMskRtasyodayavyayatvenAmAratA- mudbhAvayannAha || sarvvaM kAryyArthamutpannaM tena nityaM na vidyate | 198 ##A.## kAryyArthA hi pravRtti: loke na svAbhAvikI | tathAcAhu rlaukikA: kAryyakRto’yamasya sneho na svAbhAvika iti | saMskRtasya ca bhUtabhautikacittacaittalakSyalakSaNAderekasyaikasyodayAbhAvAt yathAsambhavaM kalA- pa[4]rUpasyaivotpAda: | tasya kalApasya mitha:kAryyakAraNAvasthAnAt | yasmin sati yadbhavati, yadabhAve ca yanna bhavati tattasya kAraNaM itarat kAryyamiti | pRthivImantareNa bhUtatrayasyAbhAvAt | satyAJca bhAvAdbhavati kAryyaprayojanA pRthivyA: samutpattirityevaM sarvvameva saMskRtam yathAsvaM kAryyArthamutpannam | yacca kAryyArthamutpannanna tat nityam | ni[5]tyazabdasya svabhAvasatyasAravastudravyaparyyAyatvAt | tadabhAvena, ni:svabhAvamasatyamasAra- mavastvadravyamasaMskRtamiti gaNyate | ataevoktaM bhagavatA cakSu: samRddhe zUnyamAtmanA AtmIyena ca nityena @481 dhruveNa zAzvatenAvipariNAmadharmmeNeti | tathA cakSu: cakSuSA zUnyaM akUTasthAvinAzitAmupAdAya | tatkasya heto: prakRtirasyaiSeti [6] ataeva tanmRSA moSadharmmakaM yadetat saMskRtamityuvAca zAstA | etacca vacanam vakSyamANayuktyupetaM, tannizcityAcAryya Aha || tasmAnmunimRte nAsti yathAbhAvastathAgata: || 198 ##B.## azaikSyakAyavAGmanomaunayogAnmunirbuddho bhagavAn | sa evAnityazUnyatopadezena yathA bhAvAnAM svabhAvastathAgato buddhastathAgata ityucyate nAnyo viparItatatvopade[7]zena yathAsthitatattvArthAnabhisambodhAt yathAcoktam | atItA tathatA yadvat pratyutpannApyanAgatA | sarvvadharmmAstathA dRSTA: tenokta: sa tathAgata: iti || athavAyamanyortha: | yat samudayadharmmi tadavazyaM nirodhadharmmi jAtipratyayaM jarAmaraNamiti copadezAt | yadutpannaM tasya kAryyaM vinAza eva tadarthatvAdutpAdasyetyata: sarvvaMkAryyArthamutpannam | tena nityaM na vidyate svabhAvo na vi[8]dyata ityartha: | yata etadevaM tasmAt munimRtenAsti yathA bhAvastathAgata: | asyArtha: pUrvvavat | athavA vedanAtrayavedanIyakarmmaNAM kAladezAvasthAvizeSasaMvedyAnAM tairvinA karmmaphalasaMvedanAbhAvAt tadartha- mAdhyAtmikaM vAhyambA vastu sambhavAt sarvvaM kAryyArthamutpannam na svarUpata eva vyavasthitam tena nityaM na vidyate | yadi hi tat svarUpato vyavasthitaM syAt svarUpasyAnapAyitvA [3 4 ka] nnityameva syAt | na ca tathAstIti | tena nityaM na vidyate | svabhAvazUnyaM sarvvamityartha: | sA ceyaM zUnyatA tathAgatetarazAstRpravacanAnupadiSTA ityAha | tasmAnmunimRtenAsti yathAbhAvastathAgata iti | tArkikAstu vyAcakSate | pareNa yat kAryyArthamanut- pannatvenAbhyupagataM tadutpannaM kAryyArthatvAdutpannakAryyArthavaditi | tadatrAnudayavyayavatAm parikalpitAnAM pRthi- vyAdiparamANUnAM khapuSpAdivat tAvadastitvamA[2]sthAtumazakyam | na cAvidyamAnAnAM kAraNatvamAropya utpAdasiddhyA’nityatvasAdhanaM nyAyyaM | kAryyArthatvasya svataevAsiddhatvAt prasiddhahetvaGgIkaraNe cAtiprasaGgAt ayuktavastvabhyupagamAcca parasya nivAraNIyatvAnna yuktaM nityaM kAryyArthatvenAbhyupagantuM | na cAnena parapratijJAyA anumAnavirodhodbhAvanaM nyAyyam | tasyobhayaprasiddhenaivodbhAvanAt | yasyApi svobhayaprasiddhe [3] nAnumAna- vAdhAsambhavAt svaprasiddhenApyasti anumAnavAdheti nUnaM tasyApyarthapratipAdanAkauzalameva syAt | na hi vidvAn sukhapratipAdyamarthaM du:khena pratipAdayitumAdriyate | api cAkAzasyApi cakSurvijJAnAGkurotpattau kAraNatvA- bhidhAnAt sUtrAnte SaTdhAtupAThAcca pudgalaprajJaptinimittatvAdanaikAntikatvameva syAt [4] kAryyArthatvasya | kAraNaM vikRtiM gacchat jAyate’nyasya kAraNamiti | nyAyAt nAstyAkAzasya kAraNatvamiti cennaitadevam tatra hi kriyate yena tat kAraNamiti janaka eva heturabhisamIhita: kAraNatvenAGkurasyeva vIjaM | nimittabhAvamAtreNa tvAkAzasyApISyata eva kAraNatvamevaM hyaniSyamANe sUtrazAstrayoravirodho nodbhAvita: [5] syAt | na cAcAryya: sarvvathA ni:svabhAvabhAvavAditvAt hi utpattimukhenAnityatAM pratipAdayati | tattvAdhikArAt uttaratra tasyA api nityatAvat pratiSidhya- mAnatvAt | vakSyati hi | @482 "utpAdasthitibhaGgAnAM yugapannAsti sambhava: | kramaza: sambhavo nAsti sambhavo vidyate kadeti ||” zAstre’pi coktaM anitye nityamityevaM yadi grAho vipa[6]ryyaya: | anityamityapi grAha: zUnye kinna viparyyaya iti || apica vastuno lokasiddhatvAt tatsiddhAvanumAnaparigrAho ni:prayojana eva | yo’pyavastuno vastusattAM mauDhyAt pratipadyate so’pi sAmAnyajanaprasidhyA zakyata eva vivakSitamarthaM grAhayituM | vastutattvasAdhane cAvayava- tritayasyApi sAdhyavadasiddhatvAdasambhava evArtha[7]sAdhanasyetyatastArkikAnAM vyartha eva tarkapraNayanazramo lakSyate | tathAca laukikA anadhItatarkalakSaNA api santo laukikArthanizcayanipuNA yadyathAsthitaM vastu tat tathaiva pratipadyante pratipAdayanti cAparebhya: | api cAnityatAyA lokapratItatvAt yatra lokopi tAmavasyati tatra na zakyata eva tadvaktuM viparItArthAbhidhAyI tathAgata eveti | yastu svalakSaNamAropya loko nityatAM prati- padyamAna: tasya vastuno mR[8]SAmoSadharmmakatvenApratipatte: sarvvatra tathAgata evAviparItadarzIti yuktaM | atrAhureke | satyaM yat kAryyArthamutpannam na tat nityaM bhavatIti | ye tUbhayAGgavikalA: padArthAstadyathAkAzA- dayo mana:paryyantA: ; yepi caikAGgavikalA: padArthA: tatyathA pRthivyAdiparamANavaste nityA bhaviSyanti | teSAJcAstitvanityatvAnavagamAnnAviparItadarzI tathAgata iti | teSAM matasyAyuktatAmudbhAvayannAhAcAryya: || [3 4] {1 [##Leaf 38 of the MS.##]}apratItyAstitA nAstIti | yathAsvaM hetupratyathAyattodayAnAM sukhAdInAM astitvamupalabhya kathamaya- marthApattyA’pratItyasamutpannAnAM nAstitvaM na pratipAdyeta | arhanyevAyaM sphuTatarameSAM gaganotpalAdInAmivAsattvaM pratipattu | taccenna pratipadyate niyatamasya taimirikasyeva samAropakRtaM darzanavaikRtaM upalakSyata iti ato’pratI- tyAstitA nAsti | sa caiSa nyAya: kAlavastudezabhedabhinne padArthe sarvvatrAvyabhicArI Aha [2] kadAcit kasyaciditi | yatazcaitadevaM || na kadAcit kvacit kazcit vidyate tena zAzvata: || pUrvvArddhena siddhasyaitannigamanaM | yadA caivamapratItyasamutpannatvAt parikalpitAnAM padArthAnAM satvanityatvena tadA siddhaM tathAgatasyAviparItadarzitvaM tathAhi tena sacca mato jJAtaM yat pratItyasamutpannaM | asaccAsata: paraparikalpitamapratItyasamutpannaM ceti | yepica sargapralayayorAvirbhAvatirobhAvamAtreNa mahadAderabhU[3] tvAbhAvatiraskAreNAbhivyaktimAtratayA nityatAM pratipannA na kasyacit pratItyodayamicchanti te’pyuktadUSaNaM nAtivarttante | atha syAt, sukhAdayastAvat pratItyasamutpannA: santi | teSAM ca samavAyikAraNamAtmA na cAsata: samavAyikAraNatvaM nyAyyamityatastatkAryopalambhAdasti tAvadAtmA | sa caiSa nitya: sadAkAraNatvAt | yadasti na cAsya kAraNamupalabhyate tannityaM [4] | sati cAtmani tajjAtIyA api padArthA bhaviSyantIti | atrocyate | syuptajjAtIyA: padArthA: yadyAtmaiva syAt | natvasti | kathaM kRtvA ; yasmAt, na vinA hetunA bhAva:, bhAva: svabhAva Atmeti paryyAthA: | sa vinA hetunA na sambhavati | tathAhi pareNaivAsyAkAraNatva- mabhyupetaM taJca nirhetukaM kharaviSANAdivannAstIti siddham | AkAzAdibhiranaikAntikateti ce[5]t @483 teSAmapi tadvadevAstitvasya niSidhyamAnatvAt | athaivaM doSaparijihIrSayAbhyupetaviruddhamapi hetumattvamaGgIkriyate | evamapyasat | hIyate nityatvaM yasmAt hetumAnnAsti zAzvata: | 199. hetumattvAt sukhAdivadityabhiprAya: | yata etadevaM | tenAkAraNata: siddhi:, siddhirnnetyAha tatvavit || 200 ##B.## uktaM hi bhagavatA pratItya dharmmAnadhimucyate vidU, na cAntadRSTI, ya karoti nizrayaM || sa [6] hetupratyaya jAnatI ahetupratyaya nAsti dharmmateti || asyA dezanAyA yathopavarNitopapattyanugamAdaviparItArthavittathAgata eveti siddhaM | atha syAt ghaTa- sukhAde: kRtakasyArthasyAnityatvamupalabhyArthApattyA’kRtakasyAnmAdernityatvaM bhaviSyatItyetadapyayuktaM | yasmAdevamiSya- mANe kRtakasya ghaTasukhAderastitvamupalabhya, tadviparyyayeNArthApattyA’kRta[7]kasyAtmAdernAstitvamApannamiti | tadeva pratipAdayannAha || anityaM kRtakaM dRSTvA zAzvato’kRtako yadi | kRtakasyAstitAM dRSTvA nAsti tenAstu zAzvata: || 201. na cAvidyamAnasya nityatvaM nApi sadevAnityaM vastu | atha syAdAkAzApratisaMkhyAnirodhapratisaMkhyAnirodhAnAM abhidharmmazAstraparipaThitAnAM akRtakAnAM satAM nityatvAstitvenAbhyupagamAdakRtakasyAsattvapratipAdanamabhyupetena vAdhyate i[8]tyetadapi nAsti yasmAt || AkAzAdIni kalpyante nityAnIti pRthagjanai: | laukikenApi teSvarthAnna pazyanti vicakSaNA: || 202 rUpAbhAvamAtra evAkAzavyavahArAnna kiJcanAkAzaM nAma vasturUpamasti | rUpAntarAbhAve tu rUpiNA- mutpattipratibandhAbhAvAt ; sa eva rUpAntarAbhAvo bhRzamasyAnta: kAzante bhAvA ityAkAzamityAkhyAta: | tadasyAvastusato’kiMcanasya nAmadheyamAtropadezavyAmUDh+airabhidharmmazA[38ka]stre vaibhASikairyadvastutvamAropitaM na tat pramANamiti na tenAsmAkaM abhyupagamavAdhAcodanaM nyAyyaM | tathAhi, padArthasvabhAvapaNDitA AkAzAbhidhAne prayujyamAne, laukikenApi jJAnenAbhidheyaM nAma [na] kiMcit svarUpamupalabhante yathA pRthivyAdyabhidhAneSu kAThinyAdikaM | kimuta padArthasvabhAvajJAnAvasyA: sarvvaM vAhyaM cAdhyAtmikaM ca vastvanupalabhamAnAstasya svarUpamupalapsyanta ityevamapratisaMkhyAnirodhapratisaM[2]khyAnirodhayorapi vaktavyaM | nityatvaM teSAmakiMcanatve nAnanyathAbhAvAbhAvamAtradyotakaM na vidhAnamityato nAstyAkAzAdInAM nityatvamiti | atrAha nityamevAkAzaM vibhutvAt | yadanityanna tadvibhu: | tadyathA ghaTa iti | atrocyate | yadyapyajAtasyAsatvapratipAdanena tadadhikaraNa- sarvvAdheyAsambhavopyarthAdapapAditastathApi paramataprasiddhapadArthasvarUpavizeSApAkaraNamukhena [3] tanmatasyAyuktatA- mudvibhAvayiSu: AkAzasya vibhuttvapratiSedhena nityatAmapAkarttukAma Aha || @484 pradezini na sarvvasmin pradezo nAma varttate | tasmAt suvyaktamanyopi pradezosti pradezini || 203. AkAzasya ye’vayavAste’sya pradezA:, tai: pradezasyAkAzaM tasmin yo’nyasaMyogI pradeza: sa taditara- saMyogini pradeze varttate | yadi hi vartteta tadA [4] tenAbhinnadezasyApi ghaTasya sarvvagatatvaM syAt ; na caita- dastItyayuktametat | apica yadi pradezopi sarvvatra vartteta so’pi vyApitvAt pradezivat pradezAbhidhAnabhAgna syAt | pradezAbhAvAcca pradezinopyabhAva: syAt | athaitaddoSaparijihIrSayA pradezini [na] sarvvasmin pradezo nAma varttata ityabhimataM | tadAvazyaM suvyaktamanyopi prade[5]zosti pradezinItyabhyupeyaM | tatazcAsarvvagatapradezavata: AkAzasya pradezino ghaTAdivat vibhutvamavahIyeta | na ca parasparAvyatibhinnapradezamAtravyatirekeNa pradezI nAma kazcidupalabhyata iti kuto’syAsiddhasattAkasya nityatvamiti na nityamAkAzaM | athApyasya niravayavatvAt pradezitvaM nAbhyupeyate | nanvevaM sa[6]ti ghaTAdInAM tena na saMyogopi syAt | sa hi teSAM sayoga: sarvvAtmanA vA syAdekadezena vA | na tAvat sarvvAtmanA, ghaTAdInAmapi pratyekaM sarvvagatatvaprasaGgAt | tasmAdavazyaM pradezasayogino ghaTAdaya ityabhyupeyaM | tathAcAbhyupagacchato niyatamayaM yathokto doSo na nApadyate | yathoktadoSaprasaGgAcca na ni[7]tyamAkAzamiti | kAlavAdI tu manyate kAlakRtau jagapravRtyupasaMhArAvupalabhya kAlasadbhAvonumIyate | tathAhi satsvapi vIjakSitisalilajvalanapavanAkAzAkhyeSu pratyayeSu na sarvvadAGkurAderudaya upalabhyate | atha kadAci- devopalabhyate | tadavasthAnavirodhikAlasannidhAne ca nivarttate | tadevaM || yasmin bhAve pravRttizca nivRttizcopalabhyate || 204. sa tathAnumita[8]:kAlo nAmAsti, tasya ca satopi kAraNAnupalambhAnnityatvamiti | nanu caivaM sati nityatvAt kAlasya tadAyattodayAnAmaGkurAdInAM sadaivotpAda: prApnoti | atha satopi na kadAcit kAryyakriyAsUpanatavyApAratAsyeti kalpyeta evamapi saivAsyAsatvamApAdayiSyati | atha satopi vIjAdivat kAryyapravRttiyogyAtmAtizayAsammukhIbhAvAnnAsti sarvvadAkA-[3 8] @485 {1 [##Leaf 37 of the MS.##]}miva saMsAranivRttirna syAt | vizeSAbhyupagamena vikArasadbhAvAdanitya: syAt | anityasya ca kAraNatvaM syAt | tatazca du:khasantAnasadRza eva syAt | evaM ca sati svabhAvatyAga: syAt | tasmAt na yuktamasyAtmAna– mabhyupetuM | abhyupetyApi hi yat paraM prati pratipAdanAsAmarthyAt uktadoSAcca parityAjyaM kintenAbhyupagatena prayojanamiti tyajyatAmAtmavAda: | yadyevaM muktAvasthAyAM muktAtmano’pyasadbhAva: | saMskArANAJcApunarutpattyA sarvvathA parikSayarUpaM [2] paramArthasaMjJakaM nirvvANaM varNyate | tadalamanenedRzena paramArthenArthitena, ityata: AtmakAmasya || varaM laukikamevedaM paramArtho na sarvvathA | laukike vidyate kiJcit paramArthe na vidyate || 222. naiva hi AtmakAmo locanAmayasampAtazaGkayA akSNIrutpATanamanutiSThati karoti tu Amayopa- ghAtameva | tathA saMsAradu:khodvignasya du:khatyAga eva vyAyAn | na tu sarvvathA sarvvAbhAva: | sarvvAbhAve hi sati sarvvasya sukhasyApyucchi[3]ttyA na kiJcidanenAtmana upakRtaM bhavati | tatazca varaM laukikamevedaM | laukike hi tvayA kiJcidaGgIkriyate yatpratItyasamutpannamupAdAya ca prajJaptaM ; kiJcinnAGnIkriyate yat tIrthikairabhUtamAropitaM sasvAbhAvyaM ca bhAvAnAM | athavA yadattaphalamatItaM karmma, tatphalaJcAnAgatam pratyutpannAzca saMskArA ityetat tava laukikenAsti | tadavaziSTaM nAstIti varametallaukikaM ya[4]tra na sarvvAbhAva: | paramArthastu sarvvathA na zreyAn sarvvathApyAtmanopyasadbhAvAditi | bodhisattvayogAcAre catu:zatake nityArthapratiSedhonAma navamaM prakaraNam | atrAha | yadyAtmA nAma kazcit svarUpata: syAt tasya nirvvANe sarvvathocchedadarzanAt | nAstyahaM na bhaviSyAmi na me ‘sti na bhaviSyatIti | parizaGkitasya syAdevaM varaM laukikame[5]vedaM paramArtho na sarvvathA | laukike vidyate kiJcit paramArthe na vidyate || na cAtmA nAma kazcit svarUpata: sambhavati | yadi hi syAt sa niyataM strItvena vA syAt puruSatvena vA napuMsakatvena vA | tatonyasya kalpanAntarasyAbhAvAt | dvividhaM hyAtmAnaM varNayanti tIrthikA: | yadtAnta- rAtmAnaM vahirAtmAnaJca | tatrAntarAtmA[6]nAma ya: zarIrAgArAntarvyavasthita: zarIrendriyasaMghAtasya tatra tatra pravarttayitAntarvyApArapuruSo jagadahaGkAranibandhana: kuzalAdikarmmaphalopabhoktA pratitantramanekavikalpabheda- bhinna: | vahirAtmA tu dehendriyasaMghAtarUpontarAtmano apakArIva | tatra yastAvadayamantarAtmA sa yadi strItvena parikalpyeta tadA tasyAjahatsvarUpatvAt janmAntarapariva[7]rttepi liGgAntarApratipattyA nityameva strItvaM syAt | na caitadRzyate, vyatyayopalabdhe: strItvAdInAmAtmaguNatvAbhAvAcca | evaM puMstve napuMsakatve ca vAcyaM | tadevam ; @486 antarAtmA yadA na strI na pumAn na napuMsakaM | tadA kevalamajJAnAt bhAvaste’haM pumAniti || 223. pumAnityupalakSaNatvAt ahaM strI napuMsakamahamiti sarvvamevAjJAnAdbhavati | vicAryyamANasya vastusattvasya tathA’siddhatvAdajJAnaM muktvA [8]nAnyatta(sta)thAparikalpakAraNaM yuktam | rajjusvarUpAparijJAne marpAdhyAropavat ityabhiprAya: | evaM tAvadantarAtmano ya: strItvAdiparikalpo nAsau vastvanuvidhAyIti sthitaM | atha manyase vahirAtmano liGgAnyetAni strIpunnapuMsakatvAni, tat sambandhAdantarAtmanyapi parikalpyanta iti || syAdetadevam yadi vahirAtmanopyetAni yujyante | kathaM kRtvA | ihAkAzasya tA[3 7ka]vanmahAbhUtatvAyogAccatvAryyeva mahAbhUtAni | yasyApi paJcamahAbhUtAni tasyApyAkAzasya zarIrArambhakatvAyogAccatvAryyeva mahAbhUtAni kAraNabhAvaM pratipadyante || teSu ca strIpuMnapuMsakatvAni svarUpato na vidyante | yadi syustadA tatsvabhAvAnu- rodhAt sarvvadehAnAM niyataliGgatA syAt | kalalAdapi ca liGgopalabdhi: syAt na caitadastItyata: | yadA sarvveSu bhUteSu nAsti strIpunnapuMsakam | tadA kiM nAma tAnyeva prApya strIpunnapuMsakam || 224. kinnAmAtra kAraNaM yat svarUpato liGga[2]rahitAni mahAbhUtAni prApya strIpunnapuMsakAni dehAnAM sambhaviSyanti | tadevaM vahirAtmanopi strIpunnapuMsakatvAnAmayogAt kevalamajJAna + + + tavAyamabhiprAya:. pumAnahaM strI napuMsakamahamiti | yepi ca khaTTAvRkSayo[:]stanAdilomazatvAdernimittasyAbhAvAdanyathA strItvA- dIni kalpayanti | teSAmapi kalpanAmAtraM na vAryyate | tavApyayaM samAnaprasaGga iti cennaitadevam | mama hi ni:svabhAvA: padArthA: pratItyasamutpannatvAt na ca ni:svabhAvasya [3] yathApratyayamanyathAbhAvo na yujyate citrapuruSamAyAGganAdirUpasyevetyadoSa: | sasvabhAvavAdinastu svabhAvasyAnyathAtvAsambhavAt yathAsvabhAvaM liGganiyama: prasajyate | tadevaM pumAnahamityevamAdInAM kalpanAnAM mohamAtrasambhUtatvAdayuktam talliGgavata Atmana: svarUpato ‘stitvam | itazcAtmA svarUpato nAsti | yadi hyAtmA svarUpata: syAt sa yathaikasyAhaGkArasyAlambanaM tathA [4] sarvveSAmapyahaGkArasyAlambanaM | na hi loke agnerauSNyaM svabhAva: kasyacidanauSNyaM bhavati | evaM AtmA yadi svarUpata: syAt sarveSAmAtmeti syAt ahaGkAraviSayazca | na caitadevam tathA hi || yastavAtmA mamAnAtmA tenAtmA niyamAnna sa: | yo hi tavAtmA tvadahaGkAraviSaya: AtmasnehaviSayazca sa eva mamAnAtmA bhavati asmadahaGkArA- viSayatvAdAtmasnehAviSayatvAcca | yata [4] etadevaM tena niyamAnna sa: | yazca niyamAdAtmA na bhavati sa svabhA- vato nAstIti tyajyatAM amadarthe AtmAdhyAropa: | yadyAtmA nAsti kva tau imau ahaGkArAtmasnehAvityAha | nanvanityeSvabhAveSu kalpanA nAma jAyate || 225. yathopavarNitena nyAyena svarUpasiddhasya skandhavyatiriktasyAtmana: sarvvathAbhAvAt nanvanityeSu rUpavedanA- saMjJAsaMskAravijJAnAkhyeSu bhAveSvAtmeti kalpanA[6]svabhUtArthAropaNaM kriyate AtmA sattvo jIvo jantariti | yadAhIndhanamupAdAyAgnirevaM skandhAnupAdAya AtmA prajJapyate, sa ca skandhebhyastattvAnyatvena paJcadhA ca nirUpyamANa: svabhAvato nAstItyupAdAya prajJaptyA parikalpyata ityevamanityeSu saMsAreSvAtmaparikalpanA bhavatIti sthitam | @487 atrAha | astyevAtmA svabhAvata: pravRttinivRttikAraNatvAt | yadi hyAtmA na syAt ka: zubhamazubhaM [7] vA karmma kRtvA tatphalaM sambedayet | sa hi zubhamazubham vA karmma kRtvA jAtigatiyonyAdibhedabhinne traidhAtuke karmmAnurUpaM janmaprabandhamanantaprabhedaM sukhadu:khaphalopabhoganibandhanamAsAdayati | sa hyabhisaMskarttA ca, pratyanubhavitA ca, sa hanyate cAdharmmena spRzyate mucyate ca | tasmAdasti svarUpata Atmeti | kiM punarayamAtmA janmAntaraparivartteSu dehabhedavikAramanurudhyate, atha na | yadi tAvannAnurudhyate, ta[8]dA kimanenA- kiMcitkareNAtmaparikalpanena | athAnurudhyate, tadA niyataM tava dehavadvikRtiM yAti pumAn janmani janmani | tatazca ; dehAntenAnyatA tasya nityatA ca na yujyate | 226. nAsau dehAdanyo dehavikArAnuvidhAyitvAt dehaikadezavannApi nityo dehAdananyatvAt | dehastvAtmavat ityayukta AtmAdhyAropa: | sa hi pratikSaNavinazvarANAM saMsArANAM avasthAnAbhAvAt karmmaphalasaMvedanAya nityamAtmAnaM pratipanna: | [3 7] @488 {1 [##Leaf 35 of the MS.##]}saptasya ni:prayojanamevendhopArjjanamiti, tadvadetat | tatazcAsya mahadAdervikAragrAmasya viphalaiva pravRttiriti vyartha evAsya zAstre prakriyApraNayanazramo lakSyate | atha syAccaitanyazaktirUpa: puruSa: tasya cakSurAdikaraNavyApAra nibandhanabuddhyabhivyakte: caitanyavRttyabhivyakterUpabhoktA hi puruSa: sa aviSayopabhuktikriyAbhinivRttyAviSayaM cetayate | sA hyasya viSayopabhuktizcaitanyavRttyAtmikA kriyA, sA ca na vinA cakSurAdinA karaNa[2]grAmeNa bhavatIti kuto’sya vikAragrAmasya vRthAtvamiti | ucyate | yadi caitanyavRttisvarUpaM tadAsya kriyayA dharmmAnatikrameNa bhavitavyam | kazca kriyANAM dharmmo dravyAzrayatvaM calatvaM ca | tathAhi || AvinAzAccalaM nAma dravyaM nAsti kriyA yathA || dravyavyApArarUpA hi kriyA sA codayAt prabhRtyAvinAzAccalA | tathAhi vRkSAdaya:, pavanAbhyupanipAtamantareNa nArabdhakriyAstiSThantyavicalA: [3] kampanakriyA tveSA pavanAdipratyayasampAtAdupajAyamAnA AvinAzaM calatAM nAtivarttate | yasmAdetadevaM | puruSosti na caitanyamiti tena na yujyate | 233. yathA vRkSAdaya: calanakriyAprArambhAt prAgavasthAyAM vRkSAdyAtmanA dravyarUpeNopalabhyante, naivaM puruSa: | sa hi caitanyarUpamAtratvAt na tadvyatirikta: | dravyarUpatvAbhAvAcca caitanyarahitenApyAtmanA[4]stIti na zakyate kalpayitum ; tatazca puruSa: saMvidyate na caitanyamiti na yujyate | yaccaitanyazaktisadbhAvAt puruSasyAstitvaM kalpayeta tadapyayuktaM | nirAdhArAyA: zakterasadbhAvAt ; yathA caitanyavRttivyatirikta: pumAnna sambhavati evaM zaktyavasthAyAmapi caitanyazaktimAtravyatirikta: puruSo nAsti | tatazca nirAzrayA nAsti zakti: zaktyabhAvAcca zakte rvyaktirUpa[5]bhAvopayogitvena yaccakSurAdInAM sopayogitvaM kalpitaM tadayuktamevetyavicalametat | {2 ##This is taken from 232.##}karaNaM jAyate mithyA caitanyaM zAzvataM yadi | iti | api cAyaM puruSo yadi caitanyavyakte: pUrvvaM caitanyazaktirUpa: syAt tadA || cetanAdhAturanyatra dRzyate’nyatra cetanA || caitanyasya dvairUpyakalpanAyAM anyatra pRthaktvena cetanAyA: cetanAdhAtuzcetanAvIjaM cetanAzakti[6]rdRzyate tvayA | cetanAzaktezcAnyatra pRthak cetanAdhAtozcetanA pravarttamAnA cetanAdhAtusamAnadezA pravarttate | dRSTAntamAha || dravatvamiva lohasyeti || yathA lohaM dravatAmApadyamAnaM lohadezAbhinnadezaM bhavati tadvat | vIjAGkurayo- rhyAvirbhAvatirobhAvadarzanAnna samAnadezatA | na ca puruSasyAvirbhAvatirobhAvAviti samAnadezamasti | ata evAcAryyo lohasya dra[7]vatAdRSTAntamAha || na ca caitanyazaktirUpAt pRthak puruSosti vyaktastato’nanyatvAt | tadayaM zaktirUpApanno vyaktirUpatAmApadyamAna: | dravatvamiva lohasya vikRtiM yAtyata: pumAn ||284. vikriyamAnatvAcca lohavadeva nAsyAtmano nityatvamiti siddham | anye punarAhu: | naiva asmAkaM caitanyarUpa: pumAn kiM tarhi || @489 caitanyaJca manomAtre mahAMzcAkAzavat pumAn [8] AtmA hi pratizarIre sarvvaprANabhRtAmAkAzavat vibhu:, tasya ca manomAtrasaMyuktA cetanA na sarvva- vyApinI | manazcAtmana: paramANumAtrapradezasaMyuktaM | tena manasA saMyujya puruSastadabhinnadezaM caitanyamutpAda- yati | tatazca yathoktadoSAnavasaro’smatpakSa: iti | ucyate yataeva hyAkAzavaditi mahata: puruSasya manomAtre caitanyamabhyupeyate nanu tvayA || acaitanyaM tatastasya svarUpamiva dRzyate || [9] 285. evaM matyacetana eva puruSa: prApnoti | na hi paramANumAtrapradezacetanAsambandhena sacetana: puruSa iti yuktaM vaktuM | na hi lavaNa-paramANumAtrasamparkAt gaGgAhradajalaM salavaNamiti zakyaM sambhAvayituM, tadRdetat dravyaM cAtmA caitanyaJca guNarUpaM tayo: parasparabhedAt acetana-svarUpa eva pumAn | na cAsyAcetanasya ghaTasyevAtmatvaM kalpayituM nyAyyamiti na yukta AtmA || yadi cAyamAtmA prati[3 5 ka]sattvaM sarvvagata: syAttadA || parastaveti kinnAhamahaM sarvvagato yadi || yadi bhAvikayA kalpanayA ahaM sarvvagata: sarvvavyApI syAmAkAzavat tadA sattvAntarepyayaM madAtmana: sadbhAvAt kimiti tasya tasmin mamevAhaGkAro notpadyeta | evaM hyasya sarvvaMgatatvaM yujyate, yadiha mameva parasyApi madAtmani syAdahaGkAra: | na ca parAtmanAsya madAtmana: parazarIre yuktamAvaraNaM | na hi parAtma- deze’smadAtmano’sadbhAva: sarvvAtmanA[2]vyApitvAbhyupagamAt | yadA ca samAnadezatA tadA na tena tasyAvaraNaM zakyaM karttumiti pratipAdayannAha || tenaivAvaraNaM nAma na tasyaivopapadyata iti || 286. mamAnadezatvAt svAtmasvarUpasyeva svAtmanA nAstyAvaraNamiti ahaGkAraviSayatvaM parAtmanopi prasajyate | tenaivaM bhavatIti na sarvvagata AtmA | evaM tAvadubhayamatepyAtmanostitvaM ayuktamiti pratipAdya guNAnAmapi sakala[3]jagatkarttRtvAsambhavenAyuktarUpatAM pratipAdayannAha || yeSAM guNAnAM karttRtvamacaitanyaJca sarvvaza: | teSAmunmattakAnAJca na kiJcidvidyate’ntaram || 237. sattvarajastamAMsi trayo guNA: teSAM sAmyAvasthA pradhAnaM prasavAvasthA prakRti:| sedAnIM triguNAtmikA prakRtiracetanApi satI, puruSasya viditaviSayopabhogautsukyAt puruSeNAbhedyaM pratipadya saka[4]laM vikAragrAmaM prasUte | tatra cAyaM kramo, yaduta prakRte rmahAn mahAniti buddhe: paryyAya: mahato’haGkAra: sa ca trividha: | sAtviko rAjasastAmasa iti | tatra sAtvikAdahaGkArAt paJcabuddhIndriyANi zrotraM tvak cakSu: rasanaM ghrANa- miti | paJcakarmmendriyANi vAk pANi pAda pAyUpasyAkhyAni | ubhayAtmakaM ca mana: ityekAdaza pravarttante | rAjasAdahaGkArAt [5] paJcatanmAtrANi zabdasparzarUparasagandhA: | tanmAtrebhyo bhUtAni AkAza-vAyu-tejo- vAyu-jala-pRthivyAkhyAni | tAmamastvahaGkAra ubhayorahaGkArayo: pravarttaka ityevaM prakRtivikArarUpatvAt sakalasya vikAragrAmasya trayo guNA: pravarttakA ityevaM yeSAM vAdinAM guNAnAM karttRtvamacaitanyaJca iti abhiprAya: | vastutatvavicakSaNA: teSAmunmatta[6]kAmAJca na kiJcidvidyate’ntaram iti pazyanti | unmattako hi nAma @490 viparyyastavijJAnasantati: | sa hi viparyyastena vijJAnena, yathArthaM na pratipadyate, viparItaJcAvadhArayati asadarthaJca pralapati, tathA cAyamapi sAMkhya: | acetanAnAM guNAnAM katRtvaM zAstreNa pratipAdayan yathArtho vyavasthApita: tathA na pratipadyate, viparItaJcAvadhArayati, asadarthaM [7] pralapatIti tulya evonmattakai: ma bhAvyate | api cAsyAyaM puruSo vikAragrAmasyAkarttA ca bhoktA ca | guNAstu karttAro na tu bhoktAra: tadathaM karttRtvamabhoktRtvaJca nirupapattikaM guNAnAmAvedayan atyantAyuktatAmevAtmana: prakaTayatIti pratipAdayannAha || karttunnAma vijAnanti gRhAdIn sarvvathA guNA: | bhoktuJca na vijAnanti kimayuktamata: param || 238. yuktiviruddhatvAt lokAsammatatvA[8]ccAsya matasya nAta:paramayuktataramastItyabhiprAya: | ityevaM tAva- dguNAnAM karttRtvamayuktaM | yasyApyAtmaiva karttA dharmmAdharmmayo: phalasya copabhokteti mahattasyApyAtmano nityatvamayuktaM || yasmAt kriyAvAMzchAzvato nAsti || iha karotIti karttA tasya kriyAnibandhanaM karttRtvaM | nahyakiJcit kurvvANo nirhetuka: kazcit kartteti yujyate | sati ca kriyAvattve ; niyatantu kriyAprAgava [3 5] @491 {1[##Leaf 23 of the MS.##]}si | tathAhi tasyAnAgatabhAvavyutpA[da]hetupratyayairvarttamAnatA bhavati | na caivamasaMskRtaM svarUpAt pracyavata iti nAsyA saMskRtavannityatvamiti | evamapi kalpyamAne | vinApi janmanA bhaGgAdanityo yadyanAgata: | 253. evaM tarhi || atItasya na bhaGgo’sti sa nitya: kiM na kalpyate | yadi svarUpapracyutisadbhAvAdanAgatasya nityatva + + + + + + tItasya tarhi svarUpapracyuti- rnAstIti sa nitya iti kalpyatAM | kasya vA padArthasya zakyamanityatvaM kalpa[2]yituM | yadA ca na zakyate tadA sarvvapadArthAnAma- nityatvasyAsambhavAnnityataiva sambhAvyate | tatra tAvat || anityo varttamAnoyamatItazca na jAyate | 254. yastAvadayaM varttamAna: padArtha: tasya tAvadanityatvaM nAsti | sa hi varttamAnatvAt svabhAvAdacyute- rvarttamAna iti vyapadizyate | yasya cAnityatvaM sa varttamAna eva na bhavatyabhAvenAbhisambandhAt | bhAvAbhAvayozca yugapadasambhavAt | varttamAnasyAnityatvaM na sambhavati | atItasyA[3]pyanityatvaM na sambhavati | vinaSTo hyatIta ucyate | na ca vinaSTasya punarapi vinAzo nyAyyo ni:prayojanatvAt AzrayAbhAvAt anavasthAprasaGgAcca | evaM tAvat anityo varttamAnoyamatItazca na jAyate | na ca varttamAnAtyatItau muktvA tasyAnityatvasya tRtIyovakAzo yujyata ityAha || tAbhyAmanyA tRtIyApi gatistasya na vidyate || 255. utpannasya yadA nityatAzrayasyAni[4]tyatvamasambhAvyaM tadotpattizUnyasyAnAgatasyAkAzAderiva tatsyA- dityatyantamasaMgatam | na cAnityatArahitasyAkAzAderadhvatrayakalpanA yuktimatI tadvat sasvabhAvabhAvavAdino na yuktaM adhvatrayam | atrAhAstyeva anAgato bhAvastasya satsu pratyayeSu janmadarzanAt | nahyasata: pUrvvaM, pazcAt janma yujyate bandhyAputrAderiva | tatazca janmadarzanAt astyevAnAgato bhAva iti | evamapi kalpyamAne | [5] ya: pazcAjjAyate bhAva: sa pUrvvaM vidyate yadi | na mithyA jAyate pakSasteSAM niyativAdinAm || 256. ya utpAdAt prAgavastho bhAvo hetupratyayai: pazcAt jAyate sa yadi utpAdAt pUrvvaM svarUpato- ‘stIti kalpyate evaM sati niyativAdinAM pratiniyatasvabhAvaM nirhetukaM puruSakArazUnyaM upapattiviruddhaM jagadvarNayatAM nAbhyupagamo mithyA syAt | na ca na [6] mithyA teSAM vAdastatpakSasya dRSTAdRSTavirodhAt puruSakArAnapekSatvAt teSAM jagatpratItyasamutpAdAbhAvastadabhAvAcca svaraviSANavat sarvvaM jagadagrAhyaM syAditya- yukto niyativAda: | yadi cAsyAnAgatasadbhAvavAdino nyAyya: syAt tadA niyativAdinAmapi vAdo nyAyya: syAdityayukto nAgatArthasadbhAvavAda: | itazcAyukto yata: || saMbhava: kriyate yasya prAkso[7]’stIti na yujyate | sato yadi bhavejjanma jAtasyApi bhavedbhava: || 257. @492 yasyArthasya hetupratyayairutpAdanaM sambhava: kriyate, sa janmana: pUrvvamapyastIti na yujyate | yadi hi tasyAstitvaM syAt tadA sato vidyamAnasya punarapi janma syAt na ca sata: punarapi janma nyAyyaM, ni:prayojana- tvAt aniSTaprasaGgAt, AsaMsAramekasyaivArthasya punarutpAdenAparisamAptodayasya sata: tatpadArthAntarApravRtte- rhetuphalabhAvavyAghAta: syAt [8] asti ceyaM hetuphalabhUtAnAM padArthAnAM santAnAnuvRttiriti na yukto nAgata- padArthasadbhAvasya vAda: | atrAha || yadi anAgataM na syAt yadetadanAgatArthAlambanam yoginAM praNidhijJAnaM yathArthaM na syAt | asti caitadyathArthaM yoginAM jJAnaM, yathArthAnAgatArthavyAkaraNAt, tasya ca tathaiva bhAvAt na hyasatsu bandhyAtanayAdiSvetatsambhavati, tasmAdastyevAnAgata iti | ucyate | tAttvikayA kalpanayA [23 ka] dRzyate’nAgato bhAva: | kenAbhAvo na dRzyate | utpAdAt prAgavasthAyAmanAgato bhAvo nAsti svarUpata iti pratipAditam | yadi cAvidyamAna: padArtho yogibhirdRzyeta bandhyAputrAdayopi dRzyeram | dvayorapi tulyaM svabhAvAsattvaM tatraiko dRzyate netara iti na yujyate | kiM puna: yogino nAgataM nekSante | yathA bhavAn parikalpayati tathA nekSante | yathAbhUtenAnAgatenArthena varttamAnAvasthena bhavitavyam | teSAM praNidhibalAkSipta- samAdhivize [3] SAttu jJAnamutpadyamAna-tathA-padArthAkAraM parikalpayadutpadyate | natu varttamAnanIlAlambana- vijJAnavat tu tajjJAnaM sannihitavastvAkArAnukAri jAyate tattasya jJAnArthasya varttamAnatvaprasaGgAt | vastu- satpadArthavAdino hi yAvattasya vastuno’stitvaM tAvattathAsvarUpasyaiva padArthasvarUpa[na]dhigamastadAsya tadvastu sarvvathA- bhAvAt svaraviSANaprakhyamiti dvayavAdAnatikramAt asya sarvvamevAbhisamIhitaM durghaTaM jAyate | [3] ni:svabhAva- vAdinastu sarvvathA vastusvarUpasyAsambhavAt bhAvakalpanA dUrotsAritA | yena hyutpattavyaM na tasya nAstitvaM, yadi hyasya nAstitvaM syAttadAsya kharaviSANAdivadutpAdo na syAt | athAsyAstitvaM syAttadA varttamAnasyevotpAdo na syAdasti cAsyotpAda iti siddhoyamadvayavAda: | yata evAsya nAstitvaM nAsti tata evAnAgatadarzanamaviruddhaM atazcAstitvaM nAsti tata [4] evAnAgatavyapadezopi sidhyati | eSa ca laukiko vyavahAro na paramArtha iti nAtraikAntenopapattiravatAryyate | buddhAnAM bhagavatAM yadanAgate jJAnaM tat pUrvvapraNidhAnAdhiSThAnAkSipta- yathArthapratipAdakazabdazrutibalAdhAnAt tathAvidhadharmmazravaNasambarttanIyakarmmavizeSaprabhAvapariNatavijJAnasantAnA: tathAkArAnubiddhavijJAnodayAstathAgatAdhiSThAnAt tamarthaM pratipadya[5]mAnA yathArthaM pratipadyante | kAlAntareNa ca tamarthaM varttamAnIbhUtaM tathaivAvagacchantItyevamanAgate buddhAnAM jJAnaM vyavasthApyate | na tu pUrvvadharmmasvabhAva- vyavasthitAste kiJcit pazyantyudAharanti cetyalaM prasaGgena | evaM tAvadanAgatapadArthasadbhAvavAdino nAgata- darzanAsambhava: | api ca | yasyAnAgatIrtha: svarUpato’sti, tasya na taddUre syAt, asti cAsya dUratvaM | dUraM dharmmA: katame a[6]tItAnAgatA: | antikaM dharmmA: katame pratyutpannA: ityabhyupagamAdanAgatamasya dUre, taccAsya dUratvamayuktamiti pratipAdayannAha | vidyate nAgataM yasya dUraM tasya na vidyate | 258. varttamAnasya vidyamAnattvAdityabhiprAya: | yazcAnena kalyANamitrasamparkadharmmazravaNendriyaparipAkAdikA- dbhAvina: pratyayAddAnazIlAdyAtmako dharmma: mopyanAgatArthasadbhAvavAditvAda[7]styeveti | tadA | dharmmo yadyakRtopyasti niyamo jAyate vRthA | @493 yadarthamasya kAyavAGmanasAM saMyama: sa dharmmo’syAkRta evAstIti tadupArjjanAya niyamazramo’sya vRthA | tena vinipAtasyAsambhavAt | athAsya tena niyamena tasya dharmmasya kazcidvizeSo niSpAdyate, sa eva vizeSa: pUrvvamasan(t)t pazcAt kriyate iti vyAhanyate’sya tarhi sadbhAvavAditvamiti pratipAdayannAha- atha svalpo’pi karttavya: satkAryyasya na sambhava: | 259. api ca | yasyAnityA: saMskArA ityabhyupagamastasyAdhvatrayepyavyabhicArAdanityatAyA yadanityatvaM tasya pUrvvAparayorbhAgayorniyatamasattvena bhavitavyaM; evaM hyasyAnityatvaM sidhyati | athodayAt pUrvvAparayorapyavasthayorasyA stitvaM syAttadAsya+ + +cApadyate | athAnenAnityatvamaGgIkriyate tadAsya anitye sati satkAryyaM kathaM nAma [23] @494 {1 [##Leaf 24 of the MS.##]}vRttyA mokSAvAptiriti nizcaya: | yadA caivaM sarvvatyAgena sarvvapASaNDinAM nirvvANamabhimataM tadA na kiJcit mayAtrApUrvvamupacaritam yadvaimukhyakAraNaM bhavet | yeSAmeva hi padArthAnAM nirvvANe punarapravRttyA nivRttirabhisamIhitA teSAmeva mayA nai:svAbhAvyapratipAdanapareNa zAstreNAsaddarzanakaTA + + + + + + + + nirvvANanagaragAmimArgaparizodhanamanuSThitaM, tatkimiti hradi bhayamasadAlikhya bhavAn vibhe[2]ti | AdhIyatAM mana:paritoSa:, kriyatAM AtmamAdayaM dharmmo, nivezyatAM cetasi sAMklezikavastunivAraNakathA | nanu ca yadi sarvvapASaNDinAmapyayamevAbhiprAya: yaduta sarvvatyAgena nirvvANamiti ; ka: punarbhavatastIrthikAnAJca vizeSa: | ayaM vizeSo yattIrthikAnAM sarvvatyAgAbhi[prAya]mAtraM na tu puna: sarvvatyAgopAyAkhyAnamanupadiSTe ca sarvvatyAgopAye kiM kariSyati sa tyAgaM tyAgo[3]pAyaM na vetti ya: | sarvvatyAgAzaye’pi sthitatIrthikamatAvalambI tyAgopAyAnabhijJa: kiM tyAgaM kariSyati | yanna jAnAti sarvvadharmmasvabhAvazUnyatAlakSaNaM sarvvatyAgopAyaM paramArthasatyam | ataeva | zivamanyatra nAstIti nUnaM tenoktavAn muni: | 265. ihaika: prathamazravaNa iha dvitIyo yAvaccaturtha: | zUnyA: parapravAdA: zravaNairityamunaivAbhisandhinA muninaivamu[4]ktamiti nizcIyate asmAdeva ca sarvvatyAgopAyasamAkhyAnAt sarvvatraiva bhagavato buddhasya jJAna- pravRttyavyAghAtena yathArthazAstRtvaM pratIyate | tIrthikAnAM ca sarvvatyAgopAyasamAkhyAnasAmarthyavaikalpyenetaracApi padArthajAte viparyyastavijJAnatA siddhatvAnna sAdhyA (##marginal note## aniSTa siddhe:) | nanu ca tavApi aparyyantatvAt jJeyasyAtIndriyeSvartheSUpadiSTeSu asamakSatvAt te[5]SAM saMzaya eva jAyate kimasAvartho yathopadiSTastathaivAhosvit anyatheti | na hi tadviSayaM nizcayakAraNamastIti | tatrApyucyate || buddhokteSu parokSeSu jAyate yasya saMzaya: | ihaiva pratyayastena karttavya: zUnyatAM prati || 266. na hi sarvve bhAvA: pratyakSajJAnagamyA anumAnagamyA api vidyante | zakyaM cAtrAnumAnaM karttuM dRSTAntasadbhAvAt | iha tyA[6]gopAya: sarvvadharmmasvabhAvazUnyatA | sA cAzakyA kenacidanyathAtvamAsAdayituM ; sUkSmazcAyamartho nityasannihito’pi sarvvajanAsamakSatvAt tasya copapattyA sarvvadharmmasvabhAvagrAhavinivAraNa- mukhenopapAditA yathAvattA | atraiva tAvadAsthIyatAM nizcaya: | kimevamevaitat utAho’nyatheti athAtrAsti kiJcidanizcayakAraNaM tadupadizyatAM yadi tanna nirAkRtaM [7] uktavakSyamANaprakaraNapratipAditanizcayena | na ca zakyamanena svalpamapyanizcayakAraNaM kiMcidabhidhAtumiti siddha evAyaM dRSTAnta: tatazcAnyadapyasamakSArtha- pratipAdakavacanaM bhagavato yathArthamiti pratIyatAm svanayenaiva tathAgatopadiSTatvAt svabhAvazUnyatArthAbhidhAyaka- vacanavaditi kuto buddhokteSu parokSeSu saMzayAvakAza: | na ca tathAgatavattIrthikAnAmapi zakyama[8]viparI tArthAbhidhAyitvamavasAtuM teSAM dRSTa eva viparyyastatvAt | tathAhyasya lokasya tairnnityakAraNapUrvvikA pravRttirUpa- dizyate | sA cAzakyapratipAdyA dRSTaviruddhA copapattiviruddhA cetyevam | @495 lokoyaM yena durdRSTo mUDha eva paratra sa: | na hi sampUrNe candramasi vyAhatadarzanasAmarthyo dhravamarundhatIM vApazyatIti sambhAvyaM | tadvadayaM tIrthiko lokasya sattvabhAjanAkhyasya he[24 ka]tuphalavyAmUDhatvAt sthUlamevArthaM tAvadyadA na samyagIkSate, tadA kathamayamatisUkSmaM vidUradezakAlavyavahitaM saprabhedamarthaM jJAsyatIti sa[mbhA]vayituM zakyam | tadimaM tIrthikaM svayamatyantaviparyyAsitadarzanaM mRgatRSNAjalavadanupAsanIyam tattvadarzanAmalajalapipAsava: saMsArAdhvaparizrama- klamApanodAya | vaJcitAste bhaviSyanti suciraM ye’nuyAnti tam | 267. aparyyavasAnAparakoTike saMsAre te vata vaJcitA bhaviSyanti ye yathArthazAstAraM [2] buddhaM bhagavanta mavadhUya dRSTAdRSTapadArthasvabhAvavyAmUDh+aM mokSakAmatayA tIrthikamanuyAsyanti | kasmAt punarete mokSakAmA[sta]- mevaM viparyyastadarzanaM tIrthikamanugacchanti | svabhAvazUnyatAdharmmopadezazravaNabhayAttadbhayaM{1 ##A later hand cuts out## dbha ##and writes on the top## rA. ##retaining the “ya” inserted between## dbha ##and## nna ##by the original writer of the MS., making the whole o.## bhayAturAyannAstIhaM ##which gives no meaning.##} nAstyahaM na bhaviSyAmi na me’sti na bhaviSyati ityAlambyottrAsAt | tatrAyaM suciramahaMkAramamakArAbhyAsAdata eva kalyANamitrapari- graham#t sucirAbhyastamapi bhAvasvabhAvAbhinive[3]zaM malavat tyaktvA | svayaM ye yAnti nirvvANaM te kurvvanti suduSkaram | buddho bhagavAn svayaM bhUttvA svayameva nirvvANapuramupayAti tasyetthaM duSkarakAriNa: | gantuM notsahate netu: pRSThato’pyasato mana: || 268. na kevalamasatAM ahaGkAramamakAravyavasthitAnAM svayameva nirvvANaM gantuM mano notsahate ; api khalu yathopavarNitasya netu: pRSThato’pyasyAmato nirvvA[4]NaM gantuM mano notsAhaM pravedayate | kasmAt punaranyasya netu: pRSThatopyasata: pudgalasya nirvvANaM gantuM mano notsahate zUnyatAyAM trAsAt | kasya punarasyAM trAso bhavatIti yasya bhavati taM prati pratipAdayannAha | trAso nArabhyate’dRSTe dRSTe’paiti sa sarvvaza: || niyamenaiva kiJcitjJe tena trAso vidhIyate || 269. avyutpannazAstrasaMketA hi gopAlAdaya: zatazo’pyupadizyamAnAyAM zU[5]nyatAyAM sarvvathA tadanupravezA- bhAve satyadRSTatvAt zUnyatArthasya teSAM trAso notpadyate | tasmin kSaNabhaGga iva tadvyAmUDh+asya nArakAgnAviva mithyAdarzanopastabdhasantAnasya dRSTe’paiti sarvvaza: | dRSTe hi zUnyatAkhye dharmme sa mantrAsastatpaNDitAnAM sarvvathApaiti bhayanimittAtmAtmIyAbhinivezavigamAt | rajjvAmupayAtamarpaviparyyAsasya rajjudarzane sati sarpabhayApagamavat | ya[6]stu kiJcijjAnAti tasya niyamenAvazyaMbhAvitayA trAso vidhIyate | na hi suzikSito mattagajAvAhako hastinyutkAlyamAnastato vibheti nApi tatvAhanotsuko’tyantamUrkho grAmINa: | sa hi tatpAtAdidoSA- darzanAdvAhanameva bahu manyamAno na tato vibheti | kiJcijjJastvatitarAM vibheti, AtmanastadAsanAparijayaM @496 manyamAna: | api khalu sarvvakAryyeSvevaM pravR[7]ttau kiJciJjJasya niyataM trAso bhavati | na viditatattvasya vaizAradyAt, nApyatyantAnabhijJasya mohasandhAritatvAt, kiJcidvijJastu trasyati, kimetacchakyaM na zakyamiti vimarzotpAdAt | kimarthaM punaramI kiJciJjJA uttaraM padaM na paryyeSante, yAvataiSAM jJAtavyaparisamApti rbhavatIti | ucyate, trAsAt | kiM punastrAsasya kAraNam | AhAnabhyAsastasya puna: kiM kAraNam viparItAbhyAsastadeva pratipAda[8]yannAha ekAntenaiva vAlAnAM dharmme’bhyAsa: pravarttake | dharmmAnnivarttakAtteSAmanabhyAsatathA bhayam || 270. saMsArapravRttyanukUlo hi dharmma: pravarttaka: pRthagjanaparyyApannAyAJca bhUmau sthitAnAM pRthagjanAnAM pravarttaka eva dharmme’bhyAsa: | svabhAvazUnyatA hi nivarttakodharmma: saMsAranivRtyanukUlatvAt + + + + sya paripanthI AtmasnehastadanugatacittasantAnatvAt pRthagjanAstatvyAvarttakAddharmmAt suta[2 4]{1 [##Leaf 25 of the MS.##]}rAM vibhyati | svabhAvazUnyatAM prapAtamiva manyamAnA na tAM yathAvat pratipattumutsahante | tadevamavidyAsAndrAndhakArapracchAditapadArthatatve- ‘nupalabhyamAnAparakoTike saMsAramahATavIkAntAre pranaSTasanmArgasya kasyacinnAma pudgalasya bhavati svabhAva- zUnyatAkathAyAM cedbhakti: sa tadanukUlapratyayopa + + + + + + + ccIyamAnaprasAda: zUnyatAyAM bhavati, tathA kAryyaM karuNAvatA kRtajJena ca bha[ga]vati tathAgate | saddha[2]rmmAntarAyanimittaM ca karmmAtmano mahA- prapAtahetuM parijihIrSa[dbhya:] saMkaTamapyavagAhya durddeyamapi dattvA saMgrahavastucatuSTayeNa saMgRhya saddharmmo’yaM saddharmma- bhAjanebhya upadeSTavya: | yastu na kevalaM yathopadiSTaM na bahu manyate | api tu vighnantatvasya ya: kuryyAt vRto mohena kenacit | kalyANAdhigatistasya nAsti mokSe tu kA kathA || mohena kenaciditi IrSyA-mAtsaryya-kausIdya-bhaya-zrotRvidveSAdinA tattvopade[3]zabhAjane jane yastattvadezanazravaNAdivighAtakaM karoti | tasya sugaterapi tAvadeva manuSyAtmikAyA nAsti sambhavo niyatamapA- gamanAt kimutAsya mokSakathAvakAza: syAt | kiM hyanena svaparasantAnayornApakRtam | tena hi ni:zeSA- zAmukhavyApina: sphuTatarAlokasyAdhvatrayApratihataprabhAvRtte: pratidinamavidyAndhakAropaghAtAyopakSIyamAnAloka- nicaya[4]syAzeSajagadAzayAvabhAsanasamarthasya prajJApradIpasya santAnena samupajAyamAnasya vighAto’nuSThita: | evameva parAtmanoratyantApakAritAM saMpazyatA bhagavatA tathAgatenoktam | “zIlAdapi varaM sraMso natu dRSTe: kathaJcana |” iti || sUtre uktam, varaM zIlavipanno natu dRSTivipanna iti | tadasya tathAgatasya vacasa: sopapattikatA- mudbhAvayannAcAryya Aha | “zIlena gamyate sva[5]rgo dRSTyA yAti paraM padama” iti | zIlavipatti rhi sUpacIyamAnamRdumadhyAdhimAtrakramANAM pretatiryyaGnarakopapattiphalA vipAkeyattA- @497 paricchedena pravarttate yadyAkrAntasamyagdarzaneSvAryyeSu na vyApadyate | zIlavizuddhistvanAkrAntasamyagdarzanAnAM pRthag- janAnAM prakarSeNa svargaphalA | darzanavipattistu mRdutarA cet sa pyamakhyeyazatasahasrerapi zIlavipattInAM azakyA[6]vipAkamahattayA samIkarttumapi prAgeva jetum | atha cedasya pudgalasya kathamapi pratyakSa samya- gdarzanasampattirAjAyetAryyamArgotpAdAt | tadAyamavazyamavadhUyAnAdisaMsArapravRttamavidyAndhakAramazeSasattvadhAtu- puraskRto nirvvANamupayAyAdityevamatimahArdhatAmasya tattvadarzanasyAvetRtaitadavighAtAya viduSA yatitavyam | na cAnena tadvighAtabhayada[7]rzinA matA sarvvatraiva anavadhAryya pAtravizeSaM etannairAtmyadarzanaM upadeSTavyamapAtreSu | apAtre hi tadupadezo’narthAyaiva syAt | ataeva ca | ahaGkAro [‘]sata: zreyAnnatu nairAtmyadarzanam | nairAtmyadharmmAdhimuktivirahito hyAtmagrAhAbhiniviSTo’saddharmmasamAzrayAdRSTigahanAnucArI asannityu- cyate | tasyAsato varamAtmadezanA duzcaritanivRttyanukUlatvAt tasyA: | tathAhyasAvAtmasnehAnugamAddhi [8] tamAtmanAbhivAJchan duzcaritanivRttiM bahu manyate | nivRttapApasya cAsya sugatigamanaM bhavati sulabham | nairAtmyopadezastasya pratikSepaviparyyAsabodhAbhyAM kAyacittamantAnaM niyatamupahanti | tadevaM apAyameva yAtyeka: zivameva tu netara: | nairAtmyadarzanavipratipanno hyavidvAn apAyameva yAti na zivaM | yastu netara: sa zivameva yAti nApAyam | itarazabdo’yamanutkRSTavAcI | kazcA[2 4 ka]nutkRSTo viparItaM zUnyatArthamadhigacchati prati- kSipati vA tatpratiSedhena netara: | netara ityutkRSTa ityartha: | yataeva zUnyatopadezAditaro’pAyaniviSTastataeva zUnyatopadezAnnetaro nirvvANaniSTho jAyate | zUnyatAdarzanapratyaya:(yaM)sarvvatra saGgaparityAgAnnihataklezakarmmagaNo niyataM nirvRttimupayAti | kiM punaridaM nairAtmyannAma yadasatsu nopadeSTavyaM satsu copadeSTavyamiti tat- pratipAdayannAha || advitIyaM zivadvAraM kudRSTInAM bha[2]yaGkaram | viSaya: sarvvabuddhAnAmiti nairAtmyamucyate || yat advitIyaM zivadvAraM tannairAtmyaM yat kudRSTInAM bhayaGkaraM tat nairAtmyam | yo[viSa]ya: sarvva- buddhAnAM tannairAtmyamucyate | taccAtmA nAma bhAvAnAM yadaparAyattasvarUpasvabhAva: | tacca dharmmapudgalabhedAt dvaitaM pratipadyate | dharmmanairAtmyaM pudgalanairAtmyaJceti | tatra pudgalo nAma ya: skandhapaJcakasyopAdAnAkhyasyopAdAtA skandhAnupAdAya prajJapyate | sa ca skandheSu paJcadhA [3] mRgyamANo na sambhavati | dharmmAstu skandhA ghanadhAturmazabditA: padArthAstadeSAM dharmmANAM pudgalasya ca yathAsvaM hetupratyayAdhInajanmatvAt upAdAya prajJapyamAnatvAcca svAyatta- maparAyattaM nijamakRtakarUpaM nAstIti pudgalasya dharmmANAJca nai:svAbhAvyaM vyavasthApyate | yasya cArthasya svarUpasiddhi- rnAsti tasya kenAnyenAtmanAstu siddhiriti | sarvvathA amiddhakhalakSaNA e[4]va padArthA: mUrkhajanasya visamvAda- kenAtmanA pratItya copAdAya vA varttamAnA mUDh+adhiyAM saGgAspadaM sambhavanti ; yathAsvabhAvantu samyagdarzanai: prati bhAvyamAnA dharmmapudgalayo: saGgaparikSayazca nirvvANAvAptikAraNaM | nairAtmyamadvitIyaM zivadvAraM bhavati | nirvvANa- purapravezAya ekamevAsahAyametat dvAraM | yadyapi zUnyatAnimittApraNihitAkhyAni trINi vimokSamukhAni | @498 tathApi [5] nairAtmyadarzanameva pradhAnam | viditanairAtmyasya hi bhAveSu parikSINasaGgasya na kvacit kAcit prArthanA kuto vA nimittopalambha ityadvitIyameva zivadvArametat nairAtmyam | taccaitat kudRSTInAM bhayaGkaraM kRsitA dRSTaya: | nairAtmye hi vastuna: sarvvathAnupalambhAt kudRSTInAM vastusvarUpaparikalpamamAzrayanAt atyantavinAzadarzanAt bhayaGkarametannairAtmyam | viSaya: sarvvabuddhA[6]nAM nairAtmyaM | sarvvabuddhAnAmiti zrAvaka- pratyekabuddhAnuttarasamyaksambuddhAnAM jJAnavizeSaviSayatvenAvasthAnAt viSaya: sarvvabuddhAnAmityucyate dharmmazarIrA- vyatirekavarttitAM vA sarvveSAM samyak sambuddhAnAmAvedayannAha viSaya: sarvvabuddhAnAmiti | vizeSaNamAlaya- nairAtmyamuktamAcAryyeNa etacca nairAtmyaM satA mandadhiyo nopadeSTavyam yasmAt || asya dharmmasya nA[7]mno’pi bhayamutpadyate’sata: || 271. asato hyasya dharmmasyAtidurgAdhagambhIratvAt nairAtmyazabdazravaNAdapi bhayamutpadyate | tathA hi || valavAn nAma ko dRSTa: parasya na bhayaGkara: || balavannerAtmyadarzanaM sarvvAsaddarzanonmUlanasamarthatvAt || durvvalamasaddarzanamunmUlanIyatvAt | niyataJcaitat yada[ba]lavAn sabalAdvi[bhe]tIti | tasmAnna durvvalasya kudarzanenAtmIkRtacittasantAnasyAyaM dharmma: upadeSTavyo bhayaheturiti kRtvA | nanu [8] ca upadeSTavya evAyaM dharmma: sakalakudarzanapramAthitvAt | tathAhya[va]zyaM parapravA- dina: saha dharmmeNa nigrahItavyA: | tatazca vAdArthinA satA paramatavijigISuNAyaM dharmmo’pAtreSvapyupadeSTavya iti | ucyate naitadevaM yasmAt vAdasya kRtazo dharmma: nAyamuktastathAgatai: | 272. yadi cAyaM dharmma: vAdasya kRte+ + + +syAt syAdetadevaM na tvayaM vAdArtha upadiSTo vimokSamukhenopa- dezAt || yadyapyevaM [2 5] @499 {1 [##Leaf 26 of the MS.##]}sya: pazyettadrUpaM pazyedviSayadezaM vA gatvA pazyedagatvA vA ubhayathA [ca] doSa iti pratipAdayannAha | pazyeccakSuzcirAddUre gatimadyadi tadbhavet | atyabhyAse ca dUre ca rUpaM vyaktaM na tacca kim || 288. yadi cakSuSa: prAptakAritvAt viSayadezaM gacchet | tadonmiSitamAtreNa na candratArakAdInarthAn gRhNIyAt | + + + + + + + + + tulyakAlaM viprakRSTaviSayagrahaNayuktaM gatikAlasya bhinnatvAt | pazyati ca cakSurunmi[2]SitamAtreNa samIpasthavat vidUradezasthamapi ityayuktame[ta]t | yadi [ca] prAptakAri cakSu: syAt tadAtyabhyAse’pi pazyet akSistha[#]maJjanazalAkAM vA dUre ca vyaktadarzanaM syAt na caitat sambhavatIti ayuktametat | api ca yadi cakSurgatvA viSayaM pazyati tat kiM viSayaM dRSTvA viSayadezaM gacchati uta adRSTvA | u[bha]yathApi doSa i[ti] pratipAdayannAha | gatena na guNa: kazcit rUpaM dRSTvAkSi yAti cet | draSTavyaM niyameneSTamiti vA jAyate vR[3]thA || 289. yadi rUpaM dRSTvA rUpadezaM cakSuryAtIti kalpyate | gatena tena gamanena cakSuSo na kiJcit prayojanaM | viSayadarzanArthaM hi cakSuSo gamanaM ma ca viSaya: pUrvvamevehasthena dRSTa iti [na] kiJcidgamanasya prayojanam | athAdRSTvA gacchati tadA didRkSitaviSayadarzanaM niyamena na prApnoti | adRSTvA hyandhasyevAnabhilakSitadezagamanA- ddraSTavyasya niyamena darzanaM na prApnoti | a[4]thaitaddoSaparirjihIrSayA yadi, gRhNIyAdagataJcakSu: pazyet sarvvamidaM jagat | yasya nAsti gatistasya nAsti dUraM na cAvRtam || 290. yo hi manyate cakSu: zrotramano’prAptaviSayamityAgamAdaprAptavi[Sa]yameva cakSuriti taM prati ucyate | prAptakAritAmAtrapratiSedhaparatvAt Agamasya tAvadavirodha: | kvacit vidhe: prAdhAnyaM, yatra tasyAvirodha: | kvacit pratiSedhasya prA[5]dhAnyaM yatra tadvirodha: | tadatra vidherasambhavAt prAptakAritApratiSedhamAtreNAprApta- viSayatvaM vyavasthApyate | vidhimukhena tvaprAptaviSayatve kalpyamAne ihasthameva cakSu: sarvvaM jagat pazyet | yasya hi gatirnAsti tasya kuto dUraM | samIpasthopi hi anenArtho’gatvA draSTavyo vidUrasthe’pIti dUrakRtopi vizeSo na syAt | yadA cAgatvA pazyati tadihasthamiva [6] vidUramapi pazyet | gatau hi satyAM AvRte gativighA- tAdAvRtaM nekSata iti yuktam | yadA tvagatvA draSTavyaM tadAvRte gatipratibandhAbhAvAdanAvRta iva darzanaM syAt | yadi ca darzanasvabhAvaM cakSu: syAt tadA svabhAvasya sarvvatraivAvyAghAtAt svarUpamapi pazyet | tathA hi loke, svabhAva: sarvvabhAvAnAM pUrvvamAtmani dRzyate | grahaNaM cakSuSa: kena cakSuSaiva na jAyate || 291. yathA [7] campakamallikAdiSu saugandhyaM pUrvvaM svAzraya evopalabhyate, pazcAt tatsamparkAttailAdiSvapi | yathA cAgnerauSNaM, svatovyavasthitaM tadyogAt paratopyupalabhyate | evaM yadi cakSuSorddazanasvAbhAvyaM syAt tadA @500 svAtmanyeva tAvaddarzanaM syAt | kasmAt punazcakSuSo grahaNaM cakSuSaiva na bhavati | bhAvAnAM svabhAvasya ca svAtmanyeva prathamataraM vidyamAnatvAccakSuSaiva cakSuSo grahaNaM nyAyyaM | na cakSu: svAtmAnaM pazyatIti [8] loSTrAdivat paradarza[na]mapyasya na sambhAvyate | yastu manyate na kevalasya cakSuSo rUpadarzanasAmarthyamasti api tu trayANAM cakSUrUpacakSurvijJAnAnAM sAmagryAM satyAM rUpadarzanaM bhavatIti tadapyasAraM yasmAt, cakSuSosti na vijJAnaM vijJAnasya na darzanaM | ubhayaM nAsti rUpasya tai rUpaM dRzyate katham || 292. cakSuSastAvat vijJAnaM nAsti na hi cakSurviSayaM vijAnAti avijJAnasvarUpatvAt | bhautikaM hi cakSustasya ja[2 6 ka]D+atvAt viSayabodho na sambhAvyata iti evaM cakSuSo’sti na vijJAnam | nApi vijJAnasya darzanamasti | vijJAnaM hi vijAnAti na tu pazyati | yadi tu vijJAnaM pazyet tadA tasyApi rUpadarzanaM syAt, vijJAnamadbhAvAt | rUpasya tUbhayamapi nAsti ; na vijJAnamavabodhasvarUpavAt, nApi darzanaM rUpAlocanA- bhAvAt | yadA caivamanyonyAthAvakalAnIndriyaviSayavijJAnAni tadA tatsAmagryAmapi satyAM naiva tai rUpaM dRzyate iti sambhAvayituM zakyam | rUpa[2]darzanAGgavikalatvAt andhasamudAyavadityabhiprAya: | yadA caivaM rUpasyA(# ?)- darzanAsambhava:; tadA ko nAmArhati tattvavid rUpaM dRzyate iti vaktuM draSTuM vA | yathA ca tattvavinnArhati rUpaM draSTuM evaM zabdamapi zrotuM nArhati rUpadarzanavat zabdazravaNamyasambhavAt | iha yadi zabda: zrUyate | sa zravaNadezaM saMprApto vA zrUyetAsaMprApto vA ? yadi tAvat saMprApta: zrUyate, sa zravaNadezaM vrajan zabdaM vA kurvvANo vrajan ni:zabdo vA ? ta[3]tra yadi pUrvva: kalpastadA, na vaktA jAyate kena zabdo yAti bruvan yadi | atha yAtyabruvaMstasmin pratyaya: kena jAyate || 293. tatazca vaktRtvAt devadattavat zabdo’mau na bhavati | athAbruvan yAti tadA tasmin zabde ni:zabde vrajati zabdo’yamiti kasyAvasAyo bhavet | na cAgRhItasyAsyAstitvamiti na yuktametat | kiJcAnyat | prAptazcet gRhyate zabda: tasyAdi: kena gRhyate | na caiti keva[4]la: zabdo gRhyate kevala: katham || 294. yadi zrocendriyasthAnaM prApta: zabdo gRhyate prAptagrAhitvAcchrotrasya, zabdasyAdergrahaNannAsti na cAnyadindriyaM tasya grAhakaM sambhavatIti | naiva kenacidasyAdi rgRhyate, tatazcAgRhyamANatvAcchabda evAsau na bhavatItyabhiprAya: | navadravyakattvAcca zabdaparamANo: | na ca eti kevala: zabda: | bhavatA ca zabdamAtrameva zrotreNa gRhyate na gandhAdaya iti na [5] yujyate | yadvA zabdasyAgrahaNamastu yadvA gandhAdayopi gRhyantAm na caitadevamiti na prAptaviSayatvaM zabdasya | atha yadetaduktaM prAptazcet gRhyate zabdastasyAdi: kena gRhyate | iti yadi tasyAdi rna gRhItastadA ko doSa iti ; ayaM doSo yadasya zabdatvameva vizIryyate tathA hi | yAvanna zrUyate zabdastAvacchabdo na jAyate | azabdasyApi zabdatvamante tacca na yujyate || 295. @501 yo na zrUyate [6] so’zrUyamAnatvAt gandhAdivat zabda eva na bhavati | atha manyase yadA zrUyate tadA zabdo bhaviSyatIti | etadapyasambhAvyam | na hi gandhAde: pazcAt zabdatvaM dRSTaM tadvadevAsyApi zabdasya pazcAt zabdatvamayuktamiti | evaM tAvadindriyANAM viSayagrahaNAsAmarthyamudbhAvya manaso’pi viSayagrahaNA- sAmarthyamudbhAvayannAha | viyuktamindriyaizcittaM kiM gatvApi kariSyati | yadi cittaM viSayadezaM [7] gatvA viSayaM paricchinattIti kalpyate tadayuktam | ihedaM cittaM indriya- sahitaM vA viSayadezaM gacchet kevalaM vA na tAvadindriyasahitaM yAti indriyANAM deha eva sadA sannidhAnAt | gamane ca sati dehasya nirindriyatvaprasaGgAt | atha kevalaM gacchati, tadApi viyuktamindriyaizcittaM kiM gatvApi kariSyati | na hi cakSurAdIndriyadvAratiraskRtasyAsya rUpAdidarzanasAmarthyamasti andhAdInAmapi darzanAdi- sadbhAvaprasaGgAt | a[8]thApi kathaJcit viSayadezagamanenArthopalabdhirasya parikalpyate tadApyaparyyavasAnatvAt arthabodhasyAnivRttau satyAM | evaM satIha jIvoyamamanaska: sadA na kim || 296. acintaka evAtmA sarvvakAlaM prApnoti na ca acintakasyAtmakatvaM sambhAvayituM yuktam stambhAdivada- cintakatvAt | tadevaM yuktyA vicAryyamAnAnAM indriya + + + + + + + + sambhavAt svarUpasiddhigsatI | yadi hyeSAM svarUpasiddhi: syAt tadopapattyA vicAryyamA[2 6]{1 [##Leaf 27 of the MS.##]}NA yathAsthitena svarUpeNa sphuTataramupalabheran; na copalabhyante | tasmAt svabhAvazUnyA iti siddham | yadi, tarhyeSAM svabhAvo nAma nAsti tatkathameSA vizeSa- paricchedAtmikA saMjJA padArthavizeSavyavasthAhetutvenopadizyate | ucyate | satsu padArtheSu tadbizeSaparicchedA- tmikA saMjJA syAt | teSAJca padArthAnAmasattvaM prati + + + + + + + + + + svarUpasiddhi: syAt kiM khalveSa viSayapariccheda: sarvvathA nAsti, na nAstIti svabhAva[3]sya vidyamAnatvAt | tathAhi manasA gRhyate yo’rtha: pUrvvadRSTo marIcivat | sarvvadharmmavyavasthAsu sa saMjJAskandhasaMjJaka: || 297. iha cakSu: pratItya rUpaJca, cakSurvijJAnamutpadya, nirudhyamANaM, mahendriyaviSayairnirudhyate | tasminniruddhe pUrvvavaddRSTo yortha: sa eva pazcAnmanasA gRhyate, kathaM punarasannihitasya grahaNaM saMbhAvyata ityAha | + + + + + + + + cikAyAM jalamasti | api ca hetupratyayavazAt pravarttata eva jalAkArasaMjJA evamavidyamA[3]na- svarUpepi pUrvvagRhIte’rthe marIcyAmiva yadvikalpakaM vijJAnamutpadyate tat sarvvadharmmavyavasthAkAraNam | sarvvadharmmavyavasthAkAraNatvAcca sa eva saMjJAskandha ityukta: tathAvidhasaMjJAvizeSasaMprayogAt saMjJAvazana ca sarvva- dharmmavyavasthA vijJAtavyA, na puna: padArthasvarUpanibandhanA, svabhAvasya sarvvathA’yujyamAnatvAt | yadyevamasti tarhi svabhAvata: saMjJAskandha: | na hi tasminnasati sarvvadharmmanyava[4]sthA zakyA karttumiti | ucyate | sApi hi @502 saMjJA vijJAnasaMprayuktatvAt vijJAnavyatirekeNAmatI | tadapi ca vijJAnaM saMjJAvyatirekenAsiddhatvAt svarUpato nAsti | yasmAt cakSu: pratItya rUpaJca mAyAvat jAyate mana: | na hi tadvijJAnamutpAdAt prAgasti yadutpattikriyAzrayatvena pravartteta, satsvapi cakSurAdiSu pratyayeSu vijJAnasya svarUpAsambhavAt | utpattikriyAyA apravRtterutpAdo [5] na yujyate | utpadyate caitadvijJAnamityata: kiM nizcetuM pAryyate, anyatra mAyAdharmmatAyA: | uktaM hi bhagavatA, tadyathA bhikSava: mAyAkAro vA mAyA- kArAntevAsI, caturmmahApathe vividhaM mAyAkarmma vidarzayettadyathA hastikAyaM rathakAyaM pattikAyaM taM cakSuSmAn puruSa: pazyet nidhyAyet yonizazcopaparIkSeta tasya taM pazyato nidhyAyato yonizazcopaparIkSamANa[6]sya asato- ‘pyasya khyAyAt riktato’pi tucchato’pi asAratopi | tatkasya heto: ? kimasmin mAyAkRte sAramastIti | evameva yatkiJcidvijJAnaM atItAnAgatapratyutpannam AdhyAtmikaM vA vAhyamvA audArikambA sUkSmaM vA hInaM vA praNItambA yadvA dUre yadvA atyantike tadbhikSu: pazyet nidhyAyet yonizazcopaparIkSeta tasya tat pazyato nidhyAyato yonizazcopaparIkSamANasya a[7]sato’pyasya khyAyAt riktatopi tucchatopi asAratopi rogatopi gaNDatopi zalyatopyaghatopi anityatopi du:khatopi zUnyatopyanAtmatopi asya khyAyAt | tatkasya heto: ? kimasmin vijJAnaskandhe sAramastIti | yathopalabhyate vicAryyamANasya tathA svarUpAsambhavAt mAyAyuvatiprakhyaM vijJAnamiti zakyamavasAtuM | tatazca sUktameva taccakSu: pratItya rUpaJca mAyAvajjAyate mana iti | ya[8]di punarasya svarUpaM syAt tadA svarUpato vidyate yasya sadbhAva: sa mAyeti na yujyate || 298. na hi loke svabhAvAt zUnyA sambhUtA strI mAyeti yujyate | evaM vijJAnamapi svarUpato vidyamAnatvAt mAyopamaM na syAt, upadizyate ca mAyopamaM vijJAnamato ni:svabhAvaM vijJAnaM, yadA ca ni:svabhAvaM vijJAnaM, tadA ni:svabhAvavijJAnasaMprayuktA saMjJA ni:svabhAvA iti sthitam | atrAha | AzcaryyametannacendriyANAM katha- [2 7 ka]mapi viSayagra[ha]NaM sambhAvyate utpadyate cakSu: pratItya rUpANi ca vijJAnamiti | ucyate kime- tadevAzcayye tvayA dRSTaM idaM kiM nAzcaryyaM yanna niruddhAnnAniruddhAt vIjAdaGkurodayo yujyate, utpadyate ca vIjaM pratItyAGkura: | tathA kRtasyopacitasya karmmaNo niruddhasya na kvacidavasthAnaM sambhavati | kalpazatasahasrAntarita- nirodhAdapi karmmaNa: sAkSAdutpadyata eva phalaM | ghaTAdayazca svakAraNattattvAnyatvena vicAryyamA[2]NA na sambhavanti tathApyupAdAya prajJaptyA madhUdakAdInAM sandhAraNAharaNAdikriyAniSpAdanayogyA bhavanti | tadevaM yadA na kiJcidAzcaryyaM viduSAM vidyate bhuvi | indriyANAM gatAvevaM tadA ko nAma vismaya: || 299. kAryyaM hi svakAraNamanuvidadhad dRzyate ; go rgau:, azvAdazva:, zAle: zAlirityAdInAM bhUtAnAM rUpazabdAdInAJca bidhireSa na dRzyate | tathA hi kAyendriyagrAhyatvAt mahAbhUtAnyaca[3]kSuSAni azrAva- NAni tebhyazcAkSuSaM rUpaM zrAvaNa: zabda utpadyata iti ; parametadAzcaryyaM | evaM ghrANAdiviSaye cakSurAdiSu ca yojyaM | athavA naiveyamindriyANAmarthagatirvismayakAraNam yadi hIndriyANAmeva kevalamarthagatAvetat vaicitryaM @503 syAt tadaitadvismayasthAnam | yadA tu sarvvameva yathoditena nyAyena jagadviduSAM vismayakaraM indrajAla[4]miva tadA nedamAzcaryyaM | pradezavRttirhi kiJcidasambhAvanIyamupalabhyamAnaM vismayakaraM jAyate, na sarvvatraiva tulyarUpaM | na hyagnerauSNyaM vismayAyeti | ataevAniyatasvarUpatvAt yathApratyayaM tathA tathA viparivarttamAnatvAdviduSAM | alAtacakranirmmANasvapnamAyAmbucandrakai: | dhUmikAnta:pratizrutkAmarIcyabhrai: samo bhava: || 800. yathA sajalasyendhanasyAzu[5]bhrAmyamAnasya tadgatadarzanaviparyyAsanibandhanatvAccakrAkAropalabdhirbhavati | na ca tatrAsti cakrasvarUpalezopi | yathA ca nirmmANAni samAdhivizeSapratyayasambhUtAni vicitrakriyAvizeSa niSpAdanAt sadbhUtayogisaMjJAdarzanamanoviparyyAsAdutpAdayanti ; te tu cittacaittendriyarahitatvAt na sadbhUtA yoginAm | yathA ca siddhasaMprayuktavijJAnasamA[6]yuktAtmabhAvapratyaya: svapnAtmabhAvo jAgradAtmabhAva iva Atmani snehaviparyyAsanibandhana: ; sa cAsadbhUta: prabuddhasya tathA darzanAbhAvAt | yathA ca mAyAkAra- yantranibandhanA mAyAkRtayuvatayastatsvarUpAnabhijJAnAM cittamohanaparA eva sadbhUtastrIzUnyA jAyante | yathA ca jalacandra: sadbhUtacandrazUnya: pratItyasamutpAdabalAt tathotpadyamAna: candravi[7]paryyAsanibandhano bhavati vAlAnAM | yathA ca pratItyasamutpAdavalAdeva tathAvidhakAladezanimittAni pratItya dhUmikA jAtA vidUrasthAnAM sadbhUta- dhUmaviparyyAsanibandhanA bhavati | yathA ca girigahvarodarAdInAM anta: pratizrutkA pratItya jAyamAnA sadbhUta- zabdAbhimAnaM janayatyaviduSAm | yathA ca marIcikA dezakAlavizeSasannihitAdityarazmipratyayA jalasvarUpa- viviktA vidUrasthA[8]nAM jalaviparyyAsaM janayati | yathA cAbhrANi vidUrata: parvvatAdyAkAraM viparyyAsamupajana- yanti evamaviduSAM yathAvatpratItyasamutpAdasvabhAvAkuzalAnAM avidyAviparyyAsAkSiptakarmmapratyayo vijJAnAdi- janmasAgara: sa vAhyena bhAjanena + + + + + + + + + + + mRSAmoSadharmmaka: svabhAvazUnya eva san vAlajanavisambAdaka: pra[2 7]{1 [##Leaf 28 of the MS.##]}tibhAti | viditadharmmasvabhAvAzca sarvvatraiva saGgapari + + + + + + + bhavantIti | sthitametat alAtacakrAdivat ni:svabhAva: saMsAra iti | bodhisattvayogAcAre catu:zatake indriyArthapratiSedhonAma trayodazaM prakaraNaM samAptam | atrAha yadi pratItya samutpannatvAt alAtacakrAdivanni:svabhAvo bhava: kasya tarhIdAnIM svabhAvo’stu | na kasyacit padArthasya svabhAva: zakya: kalpayitum | tathAvidhasya padArthasya sarvva[2]thAnupalabhyamAnatvAt | tathA hi || AyattaM yasya bhAvasya bhavennAnyatra kutracit | sidhyet tasyAstitA nAma kvacit sa ca na vidyate || 801. yadi hi kasyacit padArthasya niSpattau kvacit kiJcidAyatta na syAt tadA asya aparAyattasya, svatantrasya svata eva vyavasthitatvAt svabhAvato’stitvaM kalpayituM yuktaM | na tveSa sambhavo’sti yaddhetupratyayAyatta- janmanAM parAyattatA na syAt | ahetuko vA padArtha: kazcit sambhavediti | yatazcaivaM nirhetu[3]ka[tva]prasaGgAt @504 kasyacit padArthasya kvacit svarUpannAsti | tasmAt nAsti kasyacit svabhAva:, svabhAvAbhAvAt ca alAta- cakravat nAsti svabhAvasiddhiriti sthitam | yadi ca amI padArthA alAta-cakrAdivat visambAdakA: visambAdakatvAdavastukA na syustadA niyatamupapattyA vicAryyamANA jAtarUpAdivat spaSTataramupalabhyamAnasvarUpA: syu: | na caite vicArAgnisantApitA viparyyAsanibandhanatvAt svarUpA[4]bhAvaM nAsAdayanti | na hi vastUpa- pattyApi yujyate, sarvvathA tasya visambAdakatvAt | ata evAcAryyo vastvabhinivezazithilIkaraNAya ata:paraM yathA ca ghaTAdInAM svarUpaM na sambhavati tathopapattimAha | rUpameva ghaTo naikyaM ghaTo nAnyosti rUpavAn | na vidyate ghaTe rUpaM na rUpe vidyate ghaTa: || 802. iha yadi ghaTo nAma kazcit padArtha: syAt sa darzanendriyagrAhyatvAt rUpAdbhedena vA parikalpi[5]to- ‘bhedena vA, tatra tAvat rUpameva ghaTo naikyaM na yadeva rUpaM sa eva ghaTa: iti rUpaghaTayoraikyaM na bhavati | yadi hi rUpaghaTayoraikyaM syAt tadA yatra yatra rUpaM tatra tatra [ghaTa i]ti sarvvatraiva rUpe ghaTa: syAt | pAkajaguNotpattau rUpavinAze ghaTavinAza: syAt | na caitat sambhavatIti rUpameva ghaTa iti nAstyekatvam | athaitaddoSaparijihIrSayA rUpAdanyo ghaTo rUpavAn pa[6]rikalpyeta | tat yathArthAntarabhUtai rgobhi rgomAn devadatta ityetadapyayuktam | yasmAt ghaTo nAnyosti rUpavAn yadi rUpAda yo ghaTa: syAt svarUpanirapekSo gRhyeta, na hi gobhyo vyatirikto devadatto govyatirekeNa na gRhyate tadvat ghaTopi rUpanirapekSo gRhyeta | na ca gRhyate ityato rUpavyatirikto ghaTo nAsti | yadA ca nAsti tadA kathamasamvidyamAnastadva[7]ttayA gRhyeta | na hyavidyamAno vandhyAtanayo gomAniti vyapadizyate | evaM rUpavAn ghaTa ityapi na yujyate | anyatvA- sambhavAdeva ca rUpaghaTayo rAdhArAdheyakalpanAyA api nAsti siddhiriti “na vidyate ghaTe rUpaM na rUpe vidyate ghaTa: |” rUpaghaTayoranyatve sati ghaTe rUpaM iti syAt kuNDa iva dadhi, rUpe’pi ghaTa iti syAt kaTa iva devadatto, na caitat sambhavatIti nAsti [7] ghaTa: svabhAvata: | yasya ca nAsti svabhAva:, upalabhyate ca tadalAtacakrAdivat svabhAvazUnyaM | api ca yathA AtmA skandhA na bhavati kartturAtmana: karmmaNazcopAdAna- syaikatvaprasaGgAt skandhabaccodayavyayabhAkttvaprasaGgAt, AtmabahutvaprasaGgAcca | evaM ghaTopi rUpaM na bhavati | upAdAnopAdAtrorekatvaprasaGgAt | + + + + + + ghaTabahutvaprasaGgAt | yathA ca AtmA skandhebhyo’nyo na bhavati pRthaggrahaNaprasaGgAt nirhetu[9]katvaprasaGgAcca | evaM ghaTopi rUpavyatirikto na bhavati pRthaggrahaNa- prasaGgAt nirhetuka[tva]prasaGgAcca | yathA cAtmA skandhebhyastattvAnyatvakalpanAbhAvAt skandhavAn Atmeti na vyapadizyate | tadvadeva rUpaghaTayostattvAnyatvakalpanAbhAvAt rUpavAn ghaTa iti na vyapadizyate | yathA ca skandhebhyo + + + + + + + + + + skandheSvAtmA iti dvidhApi na yujyate, evaM ghaTe rUpaM rUpe ghaTa ityapi kalpa[2 8 ka]nAdvayaM nopapadyate | yathA ca rUpApekSayA ghaTe kalpanAcatuSTayaM na sambhavatyevaM sarvva- prajJaptikAraNApekSaM catuSTayaM na sambhavatIti nAsti svarUpato ghaTa: | yathA ca ghaTa: svabhAvato nAsti tathA sarvvabhAvA api svabhAvato mRgyamANA: na santIti siddhA bhavatyalAtacakrAdiprakhyatA bhavasya | atrAhureke yadyapi rUpaghaTayo: + + + + + + + + + + [gha]Tayoranyatvamasti yasmAdanya eva ghaTo’smAkamanyathaiva @505 ca sattA | sattA hi nAma mahAsAmA[1]nyaM ghaTazca vizeSo dravyaM sattAyogAt saditi vyapadizyata iti tAn pratyucyate | vailakSaNyaM dvayo rdRSTvA bhAvAdanyo ghaTo yadi | ghaTAdanyo na bhAvopi kimevaM na bhaviSyati || 303. ghaTAdidravyANAmanupravRttilakSaNatvAt sAmAnyo bhAva: | vyAvRttilakSaNatvAcca ghaTo vizeSalakSaNa: iti | yadi tayo rvailakSaNyaM bhAvaghaTayordRSTvA bhAvAdanyo ghaTo bhavati | evameva vailakSaNyAt ghaTAdapi kimarthaM bhAvo’nyo na bhavi[3]Syati | tatazcAnyabuddhidhvanipravRttinimittamanyatvamaparamanupravRttilakSaNaM na kalpayitavyam | vailakSaNyAdeva anyabuddhidhvanipravRttisiddhe: kalpyate cAparamanyatvaM iti nAsti | tarhi bhAvaghaTayorvailakSaNyApekSa- manyatvam tatazca yaduktaM | vailakSaNyaM dvayordRSTvA bhAvAdanyo ghaTa iti tanna yathA ca bhAvo’nupravRttilakSaNatvAdghaTAdanya evamanyatvamapyanupravRttilakSaNatvAt ghaTA[4]danyat syAt | na ca tasyAnyatvasyAparamanyatvaM anyabuddhidhvanipravRttinimittamasti | yadi syAdanyatvAnAmaparyyavasAnadoSa syAt | atha vinaivAnyatvena anyabuddhiranyatve bhavati tadvadevAnyatrApi sambhAvyatAmityalamanyatvenAkiJcitkareNa- parikalpitena | asati cA’nyatve nAsti kutazcit kasyacit anyatvamiti siddham | api cedaM cintyate kimbhUtAyA: sattAyA anyatvena yogo[5]’stu | kimanyabhUtAyA ananyabhUtAyA vA | yadyanyabhUtAyAstadA vyartho- ‘nyatvena yoga: | athAnanyabhUtAyA evamapi viruddhena anyatvena yogAt anyatvena yogo na prApnoti | anyatvAbhAvAcca ghaTAdanyo bhAva iti na yujyate | tatazca loke viparyyAsaM pramANIkRtya ghaTatvarUpameva sadbuddhi- dhvanipravRttinimittatvAt bhAva iti vyavasthApyate | tasya ca [6] rUpAccaturdhAvicAryyamANasya nAsti svabhAva iti tattvavidapekSayAlAtacakrAdivat svabhAvazUnyo ghaTa iti siddham | atrAha | vidyata eva ghaTo guNAzrayatvAt na hyasat guNAzrayo dRSTa: | bhavati ca guNAzrayo ghaTa: eko ghaTo dvau ghaTAviti | ekattvAdayo guNapadArthasaMgRhItA ghaTAzca dravyam | dravyAzrayitvaJca guNAnAM sambhavatIti [7] ato guNAzrayatvA- dastyeva ghaTa iti | atrocyate | tvanmatena || eko yadi ghaTo neSTo ghaTopyeko na jAyate | padArthabhedAt yadi eko ghaTo na bhavatIti manyase ghaTopi tarhyeko na bhavati yathaikatvaM ekasaMkhyA ghaTo na bhavati evaM dravyatvenaikasaMkhyAyA: pRthagbhUtatvAt ghaTopyeko na bhavati | dvitvAditi bhAva: | api ca asya ghaTasya ekarUpasya ca ekasaMkhyAparikalpe vA[8]nekarUpasya vA ? yadyekarUpasya tadA vyarthaivaikatva- kalpanA | athAnekarUpasya tadApi viruddhatvAdayuktaiva | tasmAlloke ghaTasvarUpasyaiva asannihitArthAntarasya ekakalpanA vijJeyA | atha dravyAzrayiNo guNA iti kRtvA ekatvayogAt ghaTa evaiko bhavati na tvekatvaM vyArtha bhavati | atrocyate || na cAyaM samayoryoga: tenApyeko na jAyate || 304. @506 yogo nAma samayoreva bhavati, [2 8] {1 [##Leaf 30 of the MS.##]}n aviSamayo statraikaguNo dRSTo ghaTazca dravyaM dravyaguNayozca samatA yasmAnna bhavati tasmAt tayoryoga eva na bhavati yogAbhAvAt tatra yadiSTamekatvayogAt ghaTa evaiko bhavatIti tanna | yadi cAtra yogo dRSTa: tadA ekenApi ghaTasya yoga: syAt ghaTenApyekasya | sa ca naivaM bhavatIti yoga evAnayornopapadyate | yogAbhAvAcca naivaiko ghaTo bhavatIti na ghaTopyeka iti | tadatra pUrvvArddhena kArikAyA yo[1]gamabhyupetya dUSaNamuktaM, uttarArddhena tu yogAsambhave dUSaNamuktaM | apizabdazca dUSaNakAraNasamuccayArtho draSTavya: | api cedamayuktataraM parasamaye dRzyate yat dravyAzrayiNo guNA vyavasthApyante na guNAzrayiNo vizeSaguNA: | yujyate ca guNAnAmapi guNAzrayitvam | iha yatparimANo ghaTastadAzraye- NApi rUpeNa tAvataiva bhavitavyam | tatazca dravyavadrUpasyApi mahattvaM prApno[3]tIti | yAvaddravyaM yadA rUpaM tadA rUpaM mahanna kim | yadA yAvaddravyaM yAvAn dravyasyAyAmavistArAtmaka: sanniveza: tAvat rUpaM rUpasyApi tAvAnevAyAma- vistArAtmaka: sanniveza: iti pareNAbhyupagamyate | tadA niyatamaNumahati dravye rUpeNApi tatrANumahatA bhavitavyam | tat kiM na khalvatra kAraNam yat dravyarUpasya aNumahatve neSyete | atha syAt rU[4]paM guNo- ‘NutvaM mahatvamapi ca guNa eva na ca guNe guNasya sannivezo bhavatIti samaya eSo’smAkam | tatazca yadyapi yAvaddravyaM rUpamapi tAvadeva, tathApi siddhAntavirodhabhayAt rUpasyANutvamahatve na sta iti | ucyate || samayo jAyate vAcya: prativAdyaparo yadi || 305 yadi hi tava svayUthya eva prativAdI syAt tannivarttayituM yuktaM tava siddhAntAbhidhAnam tasya tadvAdhi[5]tumasAmarthyAt | yadA tu prativAdI parastaM prati siddhAntavirodhodbhAvanamakiJcitkaram siddhAnta- nirAkaraNapravRttatvAttasya | yuktilokavirodhodbhAvanantu taM prati jyAtha:, taddvAreNa tasya nivArayituM zakyatvAt | tasmAdaparihAra evAyaM yadidamAgamavirodhodbhAvanamiti sa evAvicalo doSa: | iti nAsti bhAvaghaTayoranya tvam | tadatra, [6] sattAnyatvapratiSedhena anyeSAmapi ghaTatvAdInAM sAmAnyavizeSANAM pratiSedho vijJeya: | saMkhyAvat sAmAnyaguNAnAM mahatvavadvizeSANAmiti | atrAha | ukto bhAvasya paTAdibhyo’nyatvapratiSedha: ghaTasya tu svabhAvApratiSedhAdastyeva svarUpato ghaTAkhyo bhAva iti | atrocyate- lakSaNenApi lakSyasya yatra si[7]ddhi rna vidyate | saMkhyAdivyatirekeNa tatra bhAvo na vidyate || 306. iha ghaTasatvayorvyAvRttyanuvRttilakSaNaM bruvatA ghaTasya vyAvRttilakSaNaM vyavasthApitaM pareNa | tadamunA lakSaNe– nApi lakSyasya nAsti siddhi: | nahi vyAvRttimAtreNa zakyaM vastusvarUpaM nirddhArayituM yallakSyatayA setsyati | ekastAvat guNatvAdghaTo na bhavati | aNurmahaditi rUpAdayazca guNatvAdeva ghaTA[8]khyAna bhavanti | sattApi dravyaguNakarmmasu sAmAnyAt ghaTo na bhavati | tadayaM saMkhyANumahadrUpAdibhyo vyAvarttamAna itthaMsvabhAva iti na zakyaM vyavasthApayituM | tadevaM | yatra paravAdipakSe lakSaNenApi lakSyasya ghaTasvarUpasya nAsti siddhi: tatra pakSe saMkhyAdivyatirekeNa siddhasvarUpeNa ghaTAkhyo bhAvo na vidyate | tatazca svabhAvazUnyo ghaTa iti siddham | [3 0 ka] @507 athavA saMkhyArUpAdayo ghaTasya lakSaNam | tairlakSyamANatvAt ghaTo lakSyastasya lakSaNenApi pRthak svarUpasiddhirazakyA karttum | saMkhyAdivyatirekeNa tatsvarUpasyAnupalabhyamAnatvAt yadi hi tallakSyaM svarUpaM labhate tadA niyataM saMkhyAdivyatirekeNa gRhyeta idaM tat saMkhyAvyatiriktaM ghaTasvarUpamidam | punarasya saMkhyAdikaM lakSaNamiti na caitadevamityata: | lakSaNenApi lakSyasya yatra siddhirna vidyate | saMkhyAdivyatirekeNa tatra bhAvo na vidyate || i[2]ti nAsti svabhAvato ghaTa: | uktastAvallakSyalakSaNayoranyatvapratiSedha: | yeSAM tu rUpAdibhi- rghaTasyaikyamiti siddhAnta:, tatpratiSedhAyedamucyate || ghaTasya na bhavatyaikyamapRthaktvAddhi lakSaNai: | ekaikasmin ghaTAbhAve bahutvaM nopapadyate || 307. rUpAdIni khalu nAnAlakSaNAni | yeSAM tai: pRthaktvaM ghaTasyeSTaM teSAM rUpAdibhirlakSaNairapRthaktvaM ghaTasyaikyaM nopapadyate bahubhirananyatvAt | syAttatra mataM yadi ghaTasyaikyaM na bhavati [3] hanta bahutvaM prAptamiti | atrocyate | yasmAdrUpAdiSvekaikasmin ghaTasyAbhAvo dRSTastasmAdbahutvamapi nAstIti | atrAha | yadi rUpAdi- bhirlakSaNairapRthaktvAt ghaTasyaikyaM nAsti, teSAM parasparasaMyogAdghaTasyaikyaM bhaviSyatIti | atrocyate | na hyasparzavato nAma yoga: sparzavatA saha | rUpAdInAmato yoga: sarvvathApi na yujyate || 308. tatra spRSTi: sparza: kAyendriyagrAhyatA sparzo’[4]syAstIti sparzavat | spraSTavyameva kAyendriyagrAhyatvAt sparzavat | tena sparzavatA spraSTavyena rUpagandharamAnAmasparzavatA yoga: saMyoga: saMsparzo na sambhavati | yathA ghaTasyAkAzena | yata etat evaM rUpAdInAmato yoga: sarvvaprakAraM na sambhavati | yadA ca na sambhavati tadAnyonyasaMsparzakRtAdrupAdInAM vizeSAt samudAyanibandhano ghaTa iti yaduktaM tanna yuktam | atha vinA[5] pyanyonyasaMsparzena tatsamudAya eva ghaTa iti syAt, etadapi nAsti | yasmAt || ghaTasyAvayavo rUpaM tena tAvanna tadghaTa: | yasmAdavayavI nAsti tena nAvayavopi tat || 309. rUpAdisamudAyarUpasya ghaTasya pratyekaM rUpAdayo’vayavabhUtatvAt ghaTavyapadezabhAjo na bhavanti | ghaTo- ‘vayavI, avayavAzca rUpAdaya: iti rUpantAvat avayavatvAt ghaTo na prApnoti | yathA ca rUpaM evaM [6] gandhAdayo vAcyA: | nanu ca rUpasyAvayavatvAdasti tarhmasAvavayavI nAma kazcit | na hyavayavinirapekSA avayavA yujyanta iti | ucyate iha rUpAdInAM pratyekaM ghaTatvAbhAve kuta: kazcidavayavI | na hi rUpAdivyatirekeNa avayavI nAma paricchettuM pAryyate | na cAparicchidyamAnasvarUpasya sattvamAsthAtuM zakyamityamannavayavI | yasmAccAvayavI nAsti tasmAt rUpaM avayavatvenApi na sambhAvyata i[7]ti na sta evAkyavAvayavinau | itazca rUpAdisamudAyo na ghaTa: | yasmAt, @508 sarvveSAmapi rUpANAM rUpatvamavilakSaNam | ekasya ghaTasadbhAvo nAnyeSAM kinna kAraNam || 310. sarvveSAmapi rUpANAmiti rUpaskandhasaMgRhItatvAt rUpagandhAdayo rUpANItyucyante | tAni rUpANi ghaTa iva paTAdiSvapi santi | na ca tAni ghaTAdibhede’pi svalakSaNaM vyabhicaranti, sarvvatraiva tulyalakSaNatvAt | [8] tatra yathaikasya rUpasya ghaTatvenAvasthAnaM tathAnyasyApi ghaTAdisambandhino rUpasya kasmAt ghaTatvenAvasthAnaM neSyate | yujyate tu tasyApi ghaTatvenAvasthAnam lakSaNAbhedAt ghaTAvasthitarUpAdivat | evaM tvanabhyupagame karaNameva na sambhavati | tatazca sarvveSAmeva ghaTatvaM prApnoti | yadvA ghaTasyApi ghaTatvaM na prApnoti | yathA ca ghaTAdInAma- bhedaprasaGga: | evaM rUpagandhAdInAmapyabheda: prApnoti e[9]kasmAt ghaTAdananyatvAt | atha manyase yadyapi ghaTAdanyatvameSAM rUpasya rasAdibhyo bhedosti, tasmAdabhedaprasaGgAbhAva: iti | etadapyayuktamiti pratipAdayannAha | rUpamanyadrasAdibhyo na ghaTAditi te matam | svayaM yastairvinA nAsti so’nanyo rUpata: katham || 811. yadi bhinnendriyagrAhyatvAdrasAdibhyo rUpamanyadvyavasthApyate | ghaTAdapi tadrUpamanyat iti kiM na vyavasthA pyate | rUpAdanyebhyo rasAdibhyastasya vyatiri[30]{1 [##Leaf 31 of the MS.##]}ktatvAt rasAdisvAtmavat rUpAdanya eva prApnoti | na cAnyatvamiSyata iti ayuktametat | yadA caivaM rUpAdInAM ghaTakAraNatvaM na sambhavati tadA niyataM ghaTasya kAraNaM nAsti || na ca kAraNarahitasya svata eva nirhetukaM kAryyatvaM sambhavatIti | svayaM kAryyaM na jAyate || yata eva cAsya nirhetukaM kAryyatvaM na sambhavati | rUpAdibhya: pRthak kazcit ghaTastasmAnna vidyate || 312. rUpAdivyatirekeNa kAryyabhUtasya ghaTasyAnupalabhyamAnatvAt nAsti rUpAdivyatirikto [2] ghaTa iti siddhaM | atha manyase naiva hi rUpAdyupAdAno ghaTa: kiM tarhi svAvayavAni kapAlAni kAraNAnyapekSya ghaTasya kAryyatvaM kapAlAnAM ca kAraNatvamiti, etadapyayuktamityudbhAvayannAha ghaTa: kAraNata: siddha: siddhaM kAraNamanyata: | siddhiryasya svato nAsti tadanyat janayet katham || 313. yadi ghaTakAraNAni kapAlAni pratItya ghaTa: sidhyati, tAnIdAnIM kapAlAni kimapekSya sidhyanti | na hi tAvat tAni svabhAvasiddhA[3]ni, nirhetuka[tva]prasaGgAt | atha teSAmapyanyat kAraNa- miSyate, na tarhi kapAlAnAM svarUpasiddhirasti, teSAmapi kAraNAntarazarkarikApekSatvAt | yeSAM ca kapAlAnAM svata: siddhirna bhavati kathaM tAnyanyat svarUpata: sAdhayiSyanti ityato’pyasan ghaTa: | yatazcAyaM ghaTapratiSedhako vidhireSa eva sarvvakAryyANAmasiddhau yojya: | atrAha | samuditAnAM rUpAdInAM ghaTAbhi- dhA[4]nAt na rUpAdivahuttve’pi ghaTabahutvaprasaGga iti | tadapyayuktaM, samUhasyaiva asatvAt tathA hi || @509 samavAye’pi rUpasya gandhatvaM nopapadyate | samUhasyaikatA tena ghaTasyeva na yujyate || 314. samuditA api rUpAdayo na samudAyAvasthA: svaM svaM lakSaNaM vijahati, tatazca samudAyAvasthAyAM rUpasya svarUpAparityAgAt gandhatvaM na sambhavati | evaM anekAzrayasya samUhasyaikatvaM na sambhAvyate | [5] sa hi samudAyo rUpAdibhyo na vyatiriktaste ca rUpAdaya: parasparato bhidyante, rUpAdibhyazcAvyatiriktasamudAya: kathameka: syAt | dRSTAntamAha ghaTasyeveti, yathA ghaTasya na bhavatyaikyamapRthaktvAt vilakSaNairityAdyuktaM | tavehApi samUhasyAsti naikatvamapRthaktvAdilakSaNai: | ityevam- samUhasyaikatA tena ghaTasyeva na yujyate | tatazca samUhasyAsambhavAt rUpAdisamUhe’pi ghaTakalpanA na yuktA yathopavarNitena ca vicAreNa | rUpAdivyatireke[6]Na yathA kumbho na vidyate | vAyvAdivyatirekena tathA rUpaM na vidyate || 315. rUpAdivyatirekeNa yathA kumbho na siddha: evaM kumbhaprajJaptyupAdAnA api rUpAdayo vAyvAdimahAbhUta- catuSTayavyatirekeNa na yujyante nirhetukatvaprasaGgAt | yathA ca vAyvAdivyatirekeNa rUpagandhAderasambhava: | evaM mahAbhUtAnAM anyo’nyavyatirekeNa siddhyabhAvAt rUpAdisiddhyabhAvamu[7]dbhAvayannAha || agnireva bhavatyuSNamanuSNaM dahyate katham | nAsti tenendhanaM nAma tadRte’gnirna vidyate || 316. iha agnirdagdhA bhUtatrayaM dAhyaM, tadetadindhanAkhyaM bhUtatrayaM agnireva dahati nAnya: | indhanameva ca dahyate nAnyat | tatrendhanaM yadi agniruSNaM dahati tadA agnireva taduSNaM bhavati, nendhanam | anuSNasyApi dAhAsambhavAt, anuSNamapi nendhanam | tadevaM sarvvathApi dAhyasyAsambhavAnnAsti tenendhanaM nAma yadbhUtatrayAtmakaM syA[8]t | yadA caivamagnivyatirekeNendhanaM nAparaM sambhavati tadA indhanAbhAve nirhetuko’pyagnirna sambhavatIti tadRte’gnirna vidyate | atrAha | anuSNAtmakamevendhanaM kAThinyAdirUpatvAt | taccoSNasvabhAvenAgninAbhibhavAduSNaM bhavati | uSNaM ca saddahyata iti | evaM api kalpyamAne indhanAkhyo artha: || abhibhUto’pi yadyuSNa: so’pyagni: kiM na jAyate || 317. yadyagninAbhibhUta: indhanAkhyo’rtho’nuSNasvabhAvo’pyuSNo bhavatIti kalpyate | [9] so’pyagnirastUSNa- rUpatvAt | tatazca sa evendhanAbhAva: || athAnuSNaparo’pyagnau bhAvo’stIti na yujyate || athAbhibhUto’pyasAvartho’nuSNa eveSyate | sa tarhyagne: paro’pi bhAva: indhanAkhyaM bhUtatrayamuSNaviruddhatvAt anuSNasvabhAvaM agnAvastIti na yujyate | tatazca bhUtatrayarahitamagnimAtrameva syAt | na caiSAM mahAbhUtAnAmanyonyaM @510 vinAbhAva: | yadi syAt, siddhAntavirodhazca syAt agnau cAparasya padArthasyaindhanAkhyasyA[3 1 ka]bhAvAt nirhetukatvaJcAgne: syAdityayuktametat | atha manyase tejodravyaparamANau bhUtatrayasyAbhAvAt vinApIndhanenAsti evAgniriti | ucyate || indhanaM yadyaNornAsti tenAstyagniranindhana: || tatazca sa eva nirhetukadoSa: ataeva cAhetukadoSaprasaGgAt vaizaSikANAmiva svayUthyAnAmayukto dravyaparamANvabhyupagama: | vaizeSikaparamANuvAdazca navama eva prakaraNe niSiddhatvAt na punarniSidhyate yathA agnerahetukatvaprasaGgabhItyANAvi[2]ndhanasvabhAva: parikalpyeta || aNurekAtmako nAsti syAttasyApIndhanaM yadi | 318. yadyaNorindhanamastIti kalpyate na tarhi tejodravyaparamANurekarUpo’sti ityabhyupeyaM | na ca kevalaM paramANorevaikAtmakasyAbhAva: | aSTAnAM dravyANAM sahotpAdaniyamAdapi khalu tadanyasyApi padArthasya || tasya tasyaikatA nAsti yo yobhAva: parIkSyate | yathA bhUtAnAmekAtmakatvaM nAsti, taditarasminnitarasadbhAvAt ; evaM bhau[3]tikamapi kevalaM nAsti bhUtairvinA’hetukatvaprasaGgAt | evaM cittena vinA caittA na sambhavanti | nApi caitairvinA cittam | tathA lakSaNai- rjAtyAdibhirvinA lakSyaM rUpAdikaM nAsti, nApi lakSyeNa vinA nirAzrayaM lakSaNaM sambhavati | yatazcaivamekasya padArthasya kasyacit siddhirnAsti, tadA ekakANAM samudAyAbhAve sati anekasiddhirapi dUrotsAritaivetyAha || na santi tenAneke’pi yenaiko[4]’pi na vidyate | 319. ekasyApi siddhau satyAM samuditAnAmapi nAsti siddhi: | atha syAt ? svayUthyaM pratyeva etaddUSaNa- mupapadyate | sahotpAdaniyamAbhyupagamAt paraM prati tu nedaM dUSaNam nityAnAM pRthivyAdiparamANUnAM taditara- bhAvasadbhAvaviyuktAnAM astitvenAbhyupagamAt | iti tatrApyayuktatAmudbhAvayannAha || bhAvAstrayo na santyanye tatraikostIti cet matam || etadapyasamyak | [5] kiM kAraNam || tritvaM yenAsti sarvvatra tenaikatvaM na vidyate || 320. parasyApi hi na kazcit eko nAma padArtho’sti | yasmAt tatrApi pRthivIparamANau dravyatvamekatvaM sattvam cetyetat tritayamasti | tathA guNe guNatvaM sattvamekatvaJceti yasmAt tritayamasti tasmAt na kazcit eko nAma padArtho’sti | tathA sAGkhyasya triguNAtmakaM sarvvamityeka: kazcit padArtho nA[6]stIti na kazciduktaM dUSaNaM iti varttate | api cAyaM dUSaNamArga: sarvveSAmeva vAdinAM pakSanirAkaraNAya viduSA prayoktavya iti zikSayannAcAryya Aha || sadasat sadasacceti sadasanneti ca krama: | eSa prayojyo vidvadbhirekatvAdiSu nityaza: || 321. ekatvaM anyatvaM ubhayaM nobhayaM ityekatvAdaya: | eteSvekatvAdiSu pakSeSu vAdinA vyavasthiteSu ma[7]da- sattvAdyupalakSito dUSaNakrama: svadhiyA yathAkramamavatArya: | tatra satkAryyavAdina: kAryyakAraNayorekatvamiti @511 pakSa: | tasya hi kAraNAtmanA tatkAryyaM vyavasthitameva satkAryyAtmanA vipariNamate | na hyasat zakyaM karttuM | yadi hyasannutpadyeta tadA sarvvata: sarvvasambhava: syAnna ca sarvvata: sarvvasambhavo dRSTa: kSIrAdereva pratiniyata- dadhyAdidarzanAt | tadasya vAdina: kAryyakAraNayoreka[8]tvAbhyupagamAt sadeva kAryyamutpadyata ityevamekatvapakSa: | tasminnekatvapakSe satkAryyavAdaparAmarzena nityaM dUSaNamabhidheyam | taccoktam || stambhAdInAmalaGkAro gRhasyArthe nirarthaka: | satkAryyameva yasyeSTamityanena | tathA sambhava: kriyate yasya prAkso’stIti na yujyate || mato yadi bhavejjanma jAtasyApi bhavedbhava: | dharmmA yadyakRto’pyasti niyamo jAyate vRthA || atha,-[3 1] @512 mbhava:{1 [##Leaf 33 of the MS.##]} | jAyamAno na tasyAsti syAttasyApyantaraM yata: || 343. yasya vAdino’ntareNa vinA madhyaM vinA atItAnAgatasya dvayasya nAsti sambhava: | + + + + + + jAyamAno nAsti | kathaM kRtvA “syAt tasyApyantaraM yata:” yathA jAyamAnasyAtItAnAgatAntarvvarttitvaM | evaM tasyApi jAyamAnasya jAtAjAtarUpasya madhyena bhavitavyam | yadapekSya jAtAjAtavyavasthAnaM syAt taccaita- dazakyam | jAtAjAtayorantarA tRtIyaM jAyamAnaM nAma vyavasthApayi[2]tuM sarvvatraiva jAtAjAtayorantarA jAyamAnakalpanAnavasthAprasaGgAt | atrAha | naivArddhajAto jAyamAno yato yathopavarNitadoSaprasaGga: syAt | kintarhi yasya nirodhe jAta: padArtho bhavati sa jAta(ta:) prAgavasthArUportho jAyamAna ityucyata iti tadeva pratipAdayannAha | jAyamAnanirodhena jAta utpadyate yata: | tato’nyasyApi sadbhAvo jAyamAnasya dRzyate || 344. yasmAjjAyamAnaniro[3]dhena jAta: padArtho bhavati | tasmAdarddhajAtavyatirekeNApi astyeva jAya- mAna: padArtha iti | atrocyate | jAto yadA tadA nAsti jAyamAnasya sambhava: | yadA tAvadayaM padArtho jAta ityucyate tadA jAyamAnaM nAsti | jAyamAnAsambhavAcca jAta ityevaM nAsti | ato jAtena jAyamAno’numIyeta | atha jAto’pi jAyamAna: syAt | tasya tarhyutpAdAsambhavo jA[4]tatvAditi pratipAdayannAha | jAta utpadyate kasmAt jAyamAno yadA tadA | 345. yadA jAta evArtho jAyamAna ityucyate | tadA sa jAyamAno’rtha: kasmAdutpadyata iti parikalpyate | siddhatvAdutpAdaparikalpo’sya na yukta ityabhiprAya: | tatazca jAyamAno jAyata iti na yujyate, atrAha | janmAbhimukhatvAdajAto’pi jAyamAno jAta ityucyate | tatazca jAta eva jAya[5]mAno na cAsyotpAda- vaiyarthyamiti | evamapi yadi || ajAto jAta ityevaM jAyamAna: kuta: kila | yadyajAta eva jAyamAna: padArtho janmAbhimukhyAt pareNa jAta iti kalpita: | jAtAjAtayo: bhedAbhAvAt ghaTAbhAva: tadA kiM na vikalpyate || 346. jAtAvastha eva hi padArtho ghaTa ityabhidhIyate | jAtAjAtayozcaikyAt prAgabhAvena jAto’pi ghaTo abhA[6]va eveti syAt na caitat sambhavatItyayuktametat | athApi syAt | naiva jAyamAnAjAtayorbhedAbhAva: | utpattikriyayAvizyamAno hi padArtho jAyamAna ityucyate | sa ca || @513 aniSpannopyajAtAttu jAyamAno bahiSkRta: | 347. yadyapyanAgatAt aniSpannarUpo’pi padArtho jAyamAno bahirvyavasthApita: | tathApi jAyate jAto yato jAtAdbahiSkRta: || ya[7]thA ajAtAjjAyamAno bahiSkRta: kriyAvezAt evaM jAtAdapi bahiSkRta evAniSpannarUpatvAt tatazcAjAta eva jAyata ityApannamiti nAsti jAyamAnaM nAma | na ca kevalaM jAtAdbahirbhUtatvAdajAta eva jAyate | itazcAjAta eva jAyate | yasmAt parasya || nAsIt prAgjAyamAno’pi pazcAcca kila vidyate | 348. tenApi jAyate’jAta: AsIcchabdazcirAnukrAntAbhidhAyI nAsInnAbhUdi[8]tyartha: | yo’sAvidAnIM jAyamAnatvena vyapadizyate sa nAsIt prAkzabdastvavadhivacana: | varttamAnAvasyAyA: prAgatIte kAle sa jAya- mAno’rtho’vidyamAno’pi pazcAt kila jAyamAno bhavati | ato’pyajAta eva jAyamAno bhavati janikriyA- vezakAle | tatazcAsyAjAtatvenAbhUtatvaM na cAbhUtasyAlabdhAtmabhAvasya nirAzrayA janikriyA pravarttitumutsahate | ityAha || nAbhUto nAma jAyata iti || [3 3 ka] api ca || jAyate’stIti niSpanno nAstItyakRta ucyate | astItyanena niSpanna ucyate, niSpanna eva hi padArtho’stIti | jAyate’stIti bhavatItyartha: | nAstItyanenApyakRto’niSpanna ucyate | tadetadavasthAdvayaM virahayya | jAyamAno yadA bhAvastadA ko nAma sa smRta: | 349. itthamayaM padArtho bhavatIti jAyamAnAvastho bhAvo yadA na zakyate vyapadeSTuM tadAsAvanirddhAryyamANa- svarUpatvAdasanneveti yuktamavasAtum | tadevaM yathopavarNitenavi[2]cAreNa jAyamAnasyAsambhavAt | kAraNavyatirekeNa yadA kAryyaM na vidyate | pravRttizca nivRttizca tadA naivopapadyate || 350. yadA kAraNAt pRthagbhUtaM kAryyaM vicAryyamANaM na sambhavati | tadA nirAzrayA pravRtti: kAryyasyotpAdo nivRttizca kAraNasya vinAzazca na vidyate | tadevaM parIkSyamANA bhAvA svabhAvasiddhA na bhavantIti saivaM mAyopamatA gatvAvaziSyate bhAvAnAm | tadenAM bAlalApinIM mAyAM vyAmUDh+ajanasammo[3]hanIM amUDh+ajana- vismayakarIM avetya vidhUyedaMsatyAbhinivezasamutthAM padArthatRSNAM sakalajagadanugrahAya mahAkaruNAbodhi- cittAdvayajJAnatrayaM anuttarajJAnodayavIjabhUtamabhimukhIkRtya yathAvadavasitasaMsArasvabhAva: klezadu:khAgnijvAlA- balIDh+abhuvanatrayAgAramadhyagatamatrANaM jagadIkSamANa: piNDIkRtAzeSajagadvyasanasampAtai: kSaNe kSaNe’nyathA vAnyathA vA [4] saMsAramapi kAyacetasorupanipatadbhirapyakAtaro yugapatpiNDIkRtAzeSajagaddu:khopanipAtairAsaMsAraM samu- @514 tsAhitaikaikavIryyakSaNa: sakalasya jagata: sarvvAkArajJatAjJAnaratnadhananicayodayakAraNaM viduSo bhavotpattiritya- vetya sarvvAkArajJatAjJAnodayena sakalasya jagata: saMvibhAgaM cikIrSatA punarapi yuktaM bhavamupAttumiti | bodhisattva [5] yogAcAre catu:zatake saMskRtArthapratiSedho nAma paJcadazaM prakaraNam | samanukrAntai: paJcadazabhi: prakaraNai: zAstrakAryye parisamApayya zAstrArambhaprayojanaM kRtvAnyazeSaparihAraM copadarzayan SoD+azaM prakaraNamArabhate | kena ciddhetunA zUnyamazUnyamiva dRzyate | tasya prakaraNai: sarvvai: pratiSedho vidhIyate || 351. nAnavadhAryya yathA[6]rthAM zUnyatAM kazcicchakta: saMsAre saGgamavadhUya nirvvANaspRhAmutpAdayitum ? sa ca zUnyatArtho jagatAmatIvotrAsakaratvAdapriyAvedananipuNapuruSeNa rAjJa: priyabhAryyAmaraNakramAvedanasaumanasyotpA- danavat kathApi yuktyA viduSAvatAryya: | ahaGkAramamakArasnehaviparyyasto hi loko’nitya eva vastuni kSaNabhaGga- darzanAt saMskAramAtrapravAhasya sa[7]myagarthAnavasAyAt zUnyatAdarzanavibandhabhUtAM nityatAmavadhAryya pratyavatiSTha- mAno jagat azUnyameva pratipanna: | tadasyAzUnyatApratiSedhAya prathamaprakaraNaprArambha ityAdi yojyam | svabhAvavirahitArthazcAtra zUnyatArtha ityasakRdAveditam | tadevaM kenaciddhetunA svabhAvarahitamapi vastvevAzUnyaM yeSAM khyAti teSAM tasyAsadgrAhaheto: sarvvai: paJcadazabhirapi prakaraNai: pratiSedho vidhIyate | yadyevamarthame[8]SAM prakaraNAnAmArambho nanvataevAzUnyatvaM siddhaM bhAvAnAm | tathAhyeSAM prakaraNAnAM vaktA tAvat bhavAnasti prakaraNa + + + + + hetuvyAvarttako heturasti | vacanaJcedaM prativiziSTArthakRtAvadhiSvanisamudAyarUpaM paJcadazaprakaraNAtmakamastIti vaktRvAcyavacanAnAM sadbhAvAt siddhamazUnyatvaM bhAvAnAmiti Syartha eva bhavata: sarvva- prakaraNaprArambhaparizramAyAsa iti pratipAdayannAha | yadA vaktAsti vAcyaJca na zUnya- 352. [3 3]